SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थयक्षस्कारः सू० ५ गङ्गामहानद्याः निर्गम स्पर्शनादिनिरूपणम् ५९ द्वीपो नाम द्वीपः प्रज्ञतः, अयं द्वीपो गङ्गाद्वोचवर्णनीयः, हो सोचेव' अर्थः स एव-सिन्धु. महानदीसूत्रस्पार्थः स एव गजा महानदीसूत्रार्थ एव बोध्यः न त्वन्यः 'जाव' यावत-यावत्पदेन-'तस्थ खलु सिन्धुप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन सिन्धुमहानदी प्रव्यूढा सती उत्तरार्द्धभरतवर्षम् इयती २ सलिलाबहरेः आपूर्यमाणा २” इति संग्राह्यम् , 'अहे' अधःअधोभागे 'तिमिसगुहाए' तमिसगुहायाः तभित्रनामक मुहायशः सकाशात् 'वेयद्धपव्ययं' वैता ढयपर्वतं 'दालइत्ता' दारयित्वा भित्ता पच्चत्थिमामिाही' पाश्चात्याभिमुखी पश्चिमाभिमुखी 'आवत्ता' आवृत्ता-परावृत्ता 'समाणा' सती योदपसलिला' चतुर्दशसलिलेति चतुर्दशभिः सलिलासहः सम्या राम्पूर्णा आहे जगई' अबो जगती दारयित्वा ‘पच्चत्थिमेणं' पश्चिमेन पश्चिमायां दिशि स्थितं लबणसमुद्र 'गाय' यावत् समप्पेड' समर्पयति 'सेस' शेषम् -उक्तातिरिक्तं प्रवह मुखसानादिकं तं बेब' तदेव राजा महानदी प्रसङ्गोक्तमेव बोध्यम् ॥सू०५।। मूलम-तस्त शं परहस्त उतरिल्लेणं तोरणेणं रोहियंसा महाणई पवूढा समापी दोषिण छापत्तरे जोयालए छच्च एणवीसइभाए जोयभी वर्णन गंगाप्रपात कुण्ड के जैसा ही है उसके बीच में सिन्धु महानदी सूत्र का वर्णन गंगाहीप के वर्णन जैसा ही है तथा सिन्धु महानदी सूत्र का अर्थ गंगामहानदी सूत्र के अर्थ जैसा ही है । यहां यावत्पद से 'तस्थ खलु सिन्धु प्रपात कुण्डस्य दाक्षिणात्येन तोरणेन सिन्धुमहानदी भव्यूढा सती उत्तरार्द्धम् भरतवर्षम् इयती २ सलिला सहः आपूर्यमाणा २' इस पाठ का संग्रह हुआ है यह सिन्धु महानदी खंउप्रपाल गुहा के नीचे से होकर तथा वैताढय पर्वत को विदारित कर पश्चिम दिशाकी और लौटती हुई २४ हजार नदियों रूप परिवार से युक्त हुई है इस प्रकार यह सिन्धु नदी पश्चिमदिशा के लवण समुद्र में जाकर मिलगई है इस कथन के अतिरिक्त और सब कथन गंगानदी के प्रकरण के जैसा हो है ऐसा जानना चाहिये सू०५॥ (तस्सणं पउनदहस्स उत्तरिल्लेणं तोरणेणं) એક તેજ નામધારી પ્રપાત કુંડ છે. એ પ્રપાત કુંડનું વર્ણન પણ ગંગા પ્રપાતવત્ સમજવું. તેના મધ્ય ભાગમાં સિંધુ ડીપ છે એ દ્વીપનું વર્ણન ગંગા દ્વીપના વર્ણનની જેમ જ છે. તેમજ સિધુ મહાનદી સૂત્રનો અર્થ ગંગા મહાનદી સૂત્રના અર્થ જે જ થાય છે मही यावत् ५४थी 'तस्य खलु सिन्धुपातकुण्डस्य दाक्षिणात्येन तोरणेन सिन्धु महानदी प्रव्यूढा सती उत्तरार्द्धम् भरतवर्ष इयती २ सलिलासहस्त्रैः आपूर्यमाणा २' में पहने। सबथयो छे. એ સિંધુ મહાનદી ખંડ પ્રપાત ગુફાના નિમ્ન ભાગમાંથી પ્રવાહિત થઇ તેમજ વૈતાઢયા પર્વતને વિદી કરતી પશ્ચિમ દિશા તરફ પાછી ફરતી ૧૪ હજાર નએ રૂપ પિતાના પરિવારથી યુક્ત થઈ છે. આ પ્રમાણે એ સિંધુ નદી પશ્ચિમ દિશાના લવણ સમુદ્રમાં જઈને મળે છે. એ કથન સિવાય શેષ બધું કથન ગંગા નદીના પ્રકરણ જેવું જ છે. જે સૂ. ૫ છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy