________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे बोध्यम् , 'तस्त णं पउमदहस्स पञ्चस्थिमिल्लेणं तोरणेणं तस्य खलु पद्महृदस्य पाश्चात्येन तोरणेन यावत् यावत्पदेन 'सिन्धूमहानदी प्रव्यूढा सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा' इत्यदि राङ्ग्रहो बोध्यः, 'सिंधु आपलण कूडे' सिन्ध्यावर्त कूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींश्चैकोनविंशतिभागान 'दाहिणाभिमुही' दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तकेन मुक्तावलिहारसंस्थितेन सातिरेकयोजनशतिकेन प्रपा. तेन प्रपतति, अत्र खलु महनी एका जिबिका प्रज्ञप्ता, सा खलु जिविका अर्द्धयोजनमायामेन षट्रसक्रोशानि योजनानि विष्कम्भेण अद्वयोजनं बाहल्येन, मकरमुखविवृतसंस्थानसंस्थिता सर्ववज्रमयी अच्छा श्लक्ष्णा, सिन्धु महानदी अत्र खलु महदेकं 'सिंधुप्पवायकुंडं' सिन्धुप्रयातकुण्डं नाम कुण्डं प्रज्ञप्तम् , एतत्कुण्डमस्मिन्नेव सूने प्राक्त गङ्गाप्रपातकुण्डरदेव वर्णनीयम् । तस्य खलु सिन्धुप्रयालकुण्डस्य बहुमध्यदेवभागः, अत्र खलु महानेकः "सिंधु दीवा' सिन्धुआवत्तणकूडे, दाहिणाभिवही सिंधुप्प वायगुडं सिद्दीवो अट्ठो सोचेव जाव अहे तिमिरसगुहाए वेअदपवयं दाल इत्ता पच्यस्थित्राभिनुनी आवत्ता सनाणा चोदससलिला अहे जगई पच्चहिममे लवणमनुदं जाव लमध्येइ) यावत् यह सिन्धु महानदी उस पद्नद्रह के पश्चिनादिग्वर्तीतोरण से यावत पद के कथनानु. सार निकली है और पधिनदिशा की ओर वही है वहां से जहां से कि यह निकली है पांच सौ योजल तक उस पर्वत पर बहकर फिर यह सिन्ध्वावर्त कूट में, लौट कर ५२३. योजन ता उली पर्वत पर दक्षिण दिशा की ओर जाकर वडे जोर २ ले घट के मुख से निकले हुए जल प्रवाह की तरह अपने जल प्रवाह से गिरती है यह सिन्धुपालदी जिस स्थान में सिन्ध्वावर्तकृट में गिरती है वहां एक बहुत बढी 'जिहिला है।
(१) इन सबका वर्णन पीछे गंगानदी के परम में किया जा चुका है। सिन्धु महानदी जहां गिरतो है वहां एक उसी नायका प्रपात कुण्ड है इसका भ सिन्धु महानही यामा परे ५१ . नी . 'जाव तरस णं पउमहहम्स पच्चत्थिमिल्ले गं तोरणेग सिंधु आवत्ताडे, दाहिणाभिमुह सिंधुप्पवायकुंडं सिंधु दीवो अट्ठो सो चेव जाव अहे तिमिसगुहाए वेअद्धाययं दालइत्ता पच्चथिमाभिमुही आवत्ता समाणा चोदससलिला अहे जगई पच्चस्थिमेणं लबणसमुदं जाप साप्पेइ' यवतू साधु મહા નદી તે પદ્મહદના પશ્ચિમ દિગ્વતી તોરણેથી યાવતુ પરના કથન મુજબ નીકળે છે. અને પશ્ચિમ દિશા તરફ પ્રવાહિત ર ય છે. જયાંશી એ નદી નીકળે છે ત્યાંથી પાંચસો જન સુધી તે પર્વત ઉપર પ્રવાહિત થઈને એ દિ વર્ત કુટમાં પાછી ફરીને પર૩ આ જન સુધી તે પર્વત ઉપર જ દક્ષિણ દિશા તરફ જઈને પ્રચંડ વેગથી ઘડાના મુખ માંથી નિકળતા જલ પ્રવાહ જેમ પતાના જલપ્રવાહ સાથે પડે છે. એ સિંધુ મહાનદી જે સ્થાનમાંથી સિવાવ કૂટમાં પડે છે તે એક સુવિશાળ ચિહ્નિકા છે. (એ સર્વનું વર્ણન પહેલા ગંગા મહાનદીના પ્રકરણમાં કરવામાં આવેલું છે, સિંધુ મહાનદી જ્યાં પડે છે ત્યાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org