________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे विकुळ 'एगे सक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ' तेषां पश्चानां मध्ये एकः शक्रो भगवन्तं तीर्थकरं करतलपुटेन करतलयोः ऊर्धाधो व्यवस्थितयोः पुटं संपुटं शुक्तिकासंपुटमिवेत्यर्थः' तेन अति अतिपवित्रेण सरसगोशीर्षचन्दनचर्चितेन धृपवासितेने तिगम्यं गृह्णाति, 'एगे सक्के पिट्टओ आयवत्तं धरेइ' एकः शक्रः पृष्ठतः आतपत्रं छत्रं धरति गृह्णाति 'दुवे सक्का उभो पासिं चामरुक्खेव करेंति' द्वौ शक्रौ उभयोः पार्श्वयोः चामरोरक्षेपं कुरुतः ‘एगे सके पुरओ वज्जपाणी पक्कड' इति' एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षति निर्गमयति, आत्मानमिति, अग्रतः प्ररर्तते इत्यर्थः। अत्र च सत्यपि सामानिकदेवपरिवारे यत् इन्द्रस्य स्वयमेव पश्चरूपविकुर्वणं तत् त्रिजगद्गुरोः परिपूर्ण सेवालिप्मुत्वेन बोध्यम् । वित्ता' विकुर्वगाकर के 'तित्थयरमाउआए पासे ठवेह' फिर उसने उस शिशुको तीर्थकर माता के पास रख दिया 'ठवेत्ता पंच सक्के विउवइ, विउवित्ता एगे सक्के भगवं तित्थयरं करयलपुडेण गिण्णइ एगे सक्के पिट्ठओ आयवत्तं धरेइ, दुवे सक्का उभओ पासिं चामरक्खेवं करेंति' इसके बाद उसने फिर पांच शकों की विकुर्वणा की अर्थात् वह स्वयं पांच रूपोंवाला बन गया इस प्रकार पांचरूपों में एक शक के रूप ने भगवान् तीर्थकर को अपने करतल पुट से पकडा यह उसका करतल पुर परम पवित्र था, सरस गीशीर्ष चन्दन से लिप्त था और धूप से वासित था एक दूसरे शक ने भगवान के ऊपर छत्र ताना
और दो शकों ने भगवान की दोनों ओर खडे होकर उन पर चामर ढोरे तथा 'एगे सक्के पुरओ वज्जपाणी पकड इति' एक शक हाथ मे वत्र लेकर भगवान् के आगे २ चला यद्यपि सामानिकादि देवों का परिवार उस समय साथ में चल रहा था परन्तु इस प्रकार से अपने आपको पांच रूपों में विकुर्वित करके વિરહથી દુખિત થાય નહિ. એટલા માટે જ તે શકે જિનના જેવા રૂપવાળા એક બાળકની विq४३१. 'विउव्वित्ता' वि ! ४शन तित्थयरमाउआए पासे ठवेइ' ५छी शिशुन तीय ४२ भातानी पासे भूी हीधी. 'ठवेत्ता पंच सके विउच्चाइ, विउवित्ता एगे सक्के भगवं तित्थयर करयलपुडेण गिण्हइ एगे सक्के पिट्टओ आयबत्तं धरेइ, दुवे सक्का उभओ पासिं चामरुक्खेब करे ति' या२ मा तणे १२ पाय शोनी वा ४६१ अटकेत પિતે પાંચ રૂપવાળો બની ગયે. આ પ્રમાણે પાંચ રૂપમાંથી એક શકના રૂપે ભગવાન તીર્થકરને પોતાના કરતલ પુટમાં ૩પાડયા તેને આ કરતલ પુટ પરમ પવિત્ર હતો. સરસ ગશીર્ષ ચન્દનથી લિપ્ત હતો તેમજ ધૂપથી વાસિત હતો. એક શકે ભગવાનની ઉપર છત્ર આચ્છાદિત કર્યું –અને બે શકો એ ભગવાનની બન્ને તરફ ઊભા રહીને તેમની ઉપર यभर ४ सय. तथा 'एगे सक्के पुरो वज्जपाणी पकड्ड् इति' से श सायमा વજ લઈને ભગવાનની આગળ આગળ ચાલવા લાગે છે કે સામાનિકાદિ દેવેને પરિવાર તે સમયે સાથે-સાથે ચાલી રહ્યો હતે. પરંતુ આ પ્રમાણે પિતાની જાતને પાંચ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org