SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्ननन्तरीयशक्रकर्तव्यनिरूपणम् ६६३ __ अथ यथा शक्रो विवक्षितस्थान प्राप्नोति तथा आह-'तए णं से सक्के' इत्यादि 'तपणं से सके देविंदे देवराया' ततः खलु तदनन्तरं किल स शक्रो देवेन्द्रो देवराजः 'अण्णेहिं बहहिं भवणवइ बाणमंतर जोइसवेमाणिएहिं देवेहिं देवीहिअ सद्धिं संपरिबुडे' अन्यैर्बहुभिर्भवनपतिवानव्यन्तरज्योतिष्कवैमानिकैदवदवी भिश्च साद्ध संपरिवृतः 'सन्धिद्धीए जाब णाइएणं' सर्वद्धर्या यावत् नादितेन अत्र यावत्पदात् 'सबज्जुइए' इत्यादि ग्राह्यम् 'ताए उक्किट्ठाए जाव वीईवयमाणे २' तया उत्कृष्टया यावद् व्यतिव्रजन व्यतिव्रजन् अत्र यावत्पदात् त्वरया चपलया रुद्रया देवगत्या इति ग्राह्यम्, एषां व्याख्यानम् अस्मिन्नेव वक्षस्कारे प्रथमसूत्रे द्रष्टव्यम् 'जेणेव मंदरे पत्रए जेणेव पंडगवणे जेणेव अभिसे असिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ' यत्रैव मन्दरपर्वतः यत्रैव पण्डकवनं यत्रै अभि. षेकशिला यत्रैव चाभिषेक सिंहासन तत्रैवोपागच्छति स शक्रः 'उवागच्छित्ता' उपागत्य 'सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णेत्ति' सिंहासनवरगतः पूर्वाभिमुखः सनिषण्णः उपविष्टवान् स शक्रः ॥ सू०६॥ जो इन्द्र ने इस प्रकार की व्यवस्था की वह सब त्रिजगद्गुरु की परिपूर्ण सेवा प्राप्त करने की इच्छा से ही की 'तएणं से सक्के देविंदे देवराया अण्णेहिं बहहिं भवणवइवाण मंतरजोइस वेमाणिएहिं देवेहि देवीहिय सद्धिं संपरिबुडे सव्वि द्धीए जाव णाइए णं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मंदरे पव्वए जेणेव पंडगवणे जेणेव अभिसेयसिला' इसके बाद वह देवेन्द्र देवराज शक्र अन्य अनेक भवन पति, वाणव्यन्तर, ज्योतिष्क एवं वैमानिक देवों से तथादेवियों से युक्त हुआ अपनी समस्त ऋद्धि के अनुसार खूब गाजे बाजे नृत्यादिको के साथ २ उस अपनी उत्कृष्ट गति से चलता २ जहां पर मन्दर पर्वत था और उसमें जहां पण्डकवन था और उसमें भी जहां अभिषेक शिला थी 'जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ' एवं जहां पर अभिषेक सिंहासन था રૂપમાં વિકૃતિ કરીને જે ઈદ્ર આ પ્રકારની વ્યવસ્થા કરી હતી. તે વિજગદ્ગુરુની परिपूर्ण सेवा प्रात ४२वानी ७२छाथी ४२री ती. 'तएणं से सक्के देविंदे देवराया अण्णेहिं बहूहि भवणव इवाणमंतरजोइसवेमाणिएहि देवेहि देव हिय सद्धि संपरिखुडे सव्वि. द्धीए जाव णाइएणं ताए उक्किट्ठाए जाव वीर्हवयमाणे जेणेव मंदरे पव्वए जेणेव पंडगवणे जेणेव अभिसेयसिला' त्या२ माह त हेवेन्द्र ३५२१ । अन्य अने भवनपति, पान०यन्त२, તિષ્ક અને વૈમાનિક દેવેથી તેમજ દેવીઓથી યુક્ત થયેલે તે પોતાની સમસ્ત અદ્ધિ મુજબ ખૂબજ માંગલિક વાદ્ય-નૃત્યાદિકે સાથે-સાથે તે પિતાની ઉત્કૃષ્ટ ગતિથી ચાલતે ચાલતે જ્યાં મન્દર પર્વત હતું અને તેમાં પણ જ્યાં પડકવન હતું અને તેમાં ५५ न्यi अमिषे शिक्षा ती. 'जेणेव अभिसेउसीहासणे देणेव उवागच्छइ' तेमा Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy