SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Panta ६६० जम्बूद्वीपप्रज्ञप्तिसूत्र कृत्वः वारत्रयम् आदक्षिणप्रदक्षिणं करोति 'करित्ता' कृत्वा 'करयल जाय एवं वयासी' कइ तल यावत् एवं वक्ष्यमाण प्रकारेण अवादीत् उक्तवान् स शक्रः, अत्र यावत्पदात् परिगृहीतं दशनखं शिरसावत मस्तके अञ्जलिं कृत्वा इति ग्राह्यम् 'किमवादीदित्याइ- णमोत्थुते' इत्यादि 'णमोत्थुते रयणकुच्छिधारए' हे रत्नकुक्षिधारिके रत्नस्वरूप तीर्थकरमातः 'ते तुभ्यं नमोऽस्तु एवं जहा दिसाकुमारीओ जाव' एवम् प्रोक्त प्रकारकं सूत्रं यथा दिक्कुमार्य आहुस्तथाऽवादी दित्यर्थः, अत्र यावत्पदात् 'जगप्पइवदाईए चक्खुणो अमुत्तस्प सचजगजीववच्छलस्स हिअकारगमग्गदेसि वागिद्धि विभुप्पभुस्स निणस्त णाणिस्स नायगस्स बुद्धस्स बोहगस्स सव्वलोगणाहस्स सव्वजगमंगलस्स णिम्ममस्स पवरकुलसमुप्पमवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जणणीत्ति' कियत्पर्यन्त मित्याह-'धण्णासि' इत्यादि 'धण्णासि पुण्णासि तं कयत्थासि' धन्यासि पुण्यासि त्वं कृतार्थासि 'अहण्णं देवाणुप्पिए सक्के णामं देविंदे देवराया भगवओ तित्ययरस्त जम्मणमहिमं करिस्सा मि' अहं खलु देवानुप्रिये ! उनकी माताको तीनवार प्रदक्षिणा की, प्रदक्षिणा करके फिर अपने दोनों हाथों को अंजलि के रूपमें करके एवं उसे मस्तक के ऊपर तीनवार घुमा करके इस प्रकार से उच्चारण किया-'णमोत्थुणं ते रयणकुच्छिधारए' हे-रत्नकुक्षिधारिके ! रत्नरूप तीर्थकर को अपने उदर में धारण करनेवाली हे मातः! तुम्हे मेरा नमस्कार हो ‘एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि तं कयथासि' इस तरह जैसा दिक्कुमारीओं ने स्तुति के रूप में पहिले कहा है वैसा ही यहां इन्द्र ने स्तुति के रूपमें कहा वह पाठ इस प्रकार से है 'जगप्पईवदाईए चक्खुणो अमुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदे. सिअ वागिद्धिं विभुप्पभुस्स, जिणस्स, णाणिस्स, सव्वजगमंगलस्स, णिम्म. मस्स, पवरकुलसमुप्पभवस्स जाईए खत्तियस्त जंसि लोगुत्तमस्त जणणी' यह पाठ 'धण्णासि पुण्णासि तं कयत्थासि अहण्णं देवाणुप्पिए सक्के णाम देविदे કરીને પછી તેણે બન્ને હાથને અંજલિના રૂપમાં કરીને તેમજ તે અંજલિને મસ્તક ઉપર भुटीन, तेने ५ पा२ ३२वीन. मी प्रमाणे ४धु. णमोत्थुगं ते रयणकुछिछधारए' ३ २त्न. કુક્ષિધારિકે! હે રત્ન રૂ૫ તીર્થકરને પિતાના ઉદરમાં ધારણ કરનારી હે માતા ! તમને मा। नम४२ डी. एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि तं कयत्यासि' साभ જે પ્રમાણે દિકકુમારિકાઓએ સ્તુતિના રૂપમાં પહેલાં કહ્યું છે, તેવું જ અહીં ઈ २तुतिना ३५मां ४ . ते ५: 240 प्रमाणे छ. 'जगप्पईवदाईए चक्खुणो अमुत्तस्प्त सब्व जगजीववच्छलस्स हिअकोरग मगदेसिअ वागिद्धि विभुप्पभुस्स जिगस्स णाणिस्स नायगस्स, बुद्धस्स, बोहगस्स, सबलोगणाहस्स, सब जगमंगलस्स, णिम्ममस्स, पवरकुलसमुप्पभवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जणणी' मा 'धण्णासि, पुण्णासि तं कयथासि अहण्णं देवाणुप्पिए सकके णाम देवि दे देवराया भगवओ तित्थयरस्स जम्मण महिमं करिस्सामि, तं गं तुम्भाहिण भाइव्वति' तमे धन्य छौ, तमे घुश्यामा छ।, तमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy