________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्ननन्तरीयशककर्तव्यनिरूपणम् ६५६ अवशेषाः देवाश्च देव्यश्च तस्मात् दिव्यात् यानविमानात् 'दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंतित्ति' दाक्षिणात्येन दक्षिणभागवर्तिना त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति-अवतरन्ति इति, 'तए णं से सक्के देविंदे देवराया चउरासीए सामाणिभ साइस्सीएहिं जाव सद्धिं संपरिखुडे सव्विद्धीए जाव दुदुभिणिग्घोसणाइयरवेणं जेणेव भगवं तित्थयरे तित्थयर माया तेणेव उवागच्छइ' ततः खलु तदनन्तरं किल स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसाहसिकैः चतुरशीतिसहस्रसंख्यकसामानिकैः यावत्साद्धे संपरिवृत्तः युक्तः सर्वर्या यावत् दुन्दुभिनिर्धोपनादितरवेण यत्रैवभागवांस्तीर्थंकरस्तीर्थकर माता च तत्रैवोपागच्छति, अत्र प्रथमयावत्पदात् अष्टभिरग्रमहिषीभिरित्यादि, द्वितीययावत्पदात् पूर्व सूत्रानुसारेण बोध्यम् 'सव्वज्जुइए' इत्यादि ग्राह्यम् ‘उवागच्छित्ता' उपागत्य 'आलोए चेव पणामं करेइ' आलोके दर्शने जाते एव प्रणामं करोति 'पणामं करित्ता' प्रमाणं कृत्वा 'भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ' भगवन्तं तीर्थकरं तीर्थंकरमातरं च त्रिः दिव्य यान विमान से उसकी दक्षिण दिशा के त्रिलोपान प्रतिरूपक से होकर नीचे उतरे 'तएणं से सक्के देविंदे देवराया चउरासीए जाव दुंदुभिणिग्घोसनाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ' इसके बाद वह देवेन्द्र देवराज शक्र ८४ हजार सामानिक देवों के साथ एवं आठ अग्रमहि. षियों के एवं अनेक देव देवियों के साथ साथ अपनी ऋद्धि एवं द्युति आदि से युक्त हुआ बजती हुई दुन्दुभि की निर्घोष ध्वनिपूर्वक जहां भगवान तीर्थकर
और उनकी माता विराजमान थी वहां पर गया 'उवागच्छित्ता आलोए चेव पणामं करेइ, करेत्ता भगवं तित्थयरं तित्थयरमायरं च तिक्वुत्तो आयाहिणपयाहिणं करेइ करेत्ता करयल जाव एवं वयासी' वहां जाकर के उसने देखते ही प्रभु को एवं उनकी माताको प्रणाम किया प्रणाम करके फिर उसने तीर्थकर और जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति त्ति' शेष ४५ मन वाया તે દિવ્ય યાન–વિમાનમાંથી તેની દક્ષિણ દિશા તરફના ત્રિપાન પ્રતિરૂપકે ઉપર થઈને नाये जतर्या. 'तए ण से सक्के देविंदे देवराया चउरासीए सामाणियसाहस्सीएहि जाव सद्धिं संपरिबुडे सविड्डीए जाव दुंदुभिणिग्धोसनाइयरवेणं जेणेव भगवं तित्ययरे तित्थयरमायाय तेणेय उवागच्छइ' त्या२ पछी ते हेवेन्द्र देव२।०४ ४ ८४ M२ सामानि हेवानी साथै તેમજ આઠ અગ્ર મહિષીઓની તથા અનેક દેવ-દેવીઓની સાથે સાથે, પિતાની ઋદ્ધિ ઇતિ વગેરેથી યુક્ત થઈને દુંદુભિના નિર્દોષ સાથે જ્યાં ભગવાન તીર્થકર અને તેમના भाताश्री (२४ता ता त्यां गया. 'उवागच्छित्ता आलोए चेव पणामं करेइ, करेत्ता भगव' तित्ययर तित्थयरमायर च तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता करयल जोव एवं वयासी' त्यi run ते प्रभुत तi प्रभुने मने तमना माताश्री प्रणाम या प्रणाम કરીને પછી તેણે તીર્થકર અને તેમના માતાશ્રીની ત્રણ વાર પ્રદક્ષિણા કરી. મહક્ષિણા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org