________________
जम्बूद्धीपप्राप्तिसूत्रे 'हुरूहित्ता' दुरूह्य भारूह्य 'जाव सीहासणंसि पुरत्याभिमुहे सण्णिसण्णेत्ति' यावत् सिंहासने पूर्वाभिमुखः सण्णिषण्णः असौ शक्रः उपविष्टवान् इति, अत्र यावत् पदात यत्रैव सिंहासनं सत्रैव उपागच्छति उपागत्य इति ग्राह्यम् ‘एवं चेव सामाणिआवि उत्तरेणं तिसोवाणेणं दुरूइंति दुरूहित्ता पत्तेअं २ पुषण्णत्थेसु भद्दासणेसु णिसीअंति' एवमेब अमुना प्रोक्तप्रकारेणैव सामानिका अपि उत्तरेण उत्तरदिवस्थेन त्रिसोपानेन दुरोहन्ति, आरुह्य प्रत्येकं प्रत्येक पूर्वन्यस्तेषु पूर्वभागस्थापितेषु भद्रासनेषु निषीदन्ति उपविशन्ति 'अवसेसा य देवा देवीओअ दहिणिल्लेणं तिसोवाणेणं दुरूहंति दुरूहित्ता तहेव जाव णिसीअंति' अवशेषाश्च आभ्यन्तर पार्षद्यादयः देवाः देव्यश्च दक्षिणेन त्रिसोपानेन दृरोहन्ति, आरोहन्ति आरुह्य तथैव पूर्वोक्तप्रकारेणैव यावत् निषीदन्ति उपविशन्ति, । अथ उपदिशतः शक्रस्य पुरः प्रस्थायिनां क्रममाह-'तए णं तस्स' इत्यादि 'तएणं तस्स तंसि दुरूढस्स इमे अट्ठमंगलगा पुरो अहाणुगंसि पुरस्थाभिमुहे सण्णिसण्णेत्ति' और चढकर यावत् वह पूर्वदिशा की ओर मुंह करके सिंहासन पर बैठ गया यहां यावत्पद से 'यत्रैव सिंहासनं तत्रैव उपागच्छति, उपागत्य' इतने पाठका संग्रह हुआ है 'एवं चेव सामाणिमा वि उत्तरेणं तिसोवाजेणं दुरुहित्ता पतंय २ पुषण्णत्थेतु भद्दासणेतु णिसीअंति' इसी तरह सामानिक देव भी उत्तरदिग्वी त्रिसोपान से होकर प्रत्येक अपने पूर्व से रखे गये भद्रासनों पर वैठ गये 'अवसेसा य देवा देवीभो य दाहिणिल्लेणं तिसोवाणेणं दुरुहित्ता तहेव जाच णिसीअंति' बाकी के और सब देव और देवियां दक्षिणदिग्यी त्रिसोपान से होकर उसी तरह से अपने अपने पूर्वन्यस्त सिंहा सनों पर वैठ गये 'तएणं तस्स सक्कस्स तंसि दुरुढस्स इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्टिया' इस प्रकार से उस शक्र उस दिव्य यानविमान में बैठ जाने पर सबसे पहिले उसके आगे ये प्रत्येक प्रत्येक आठ आठ की संख्या में
रीन हिवती त्रि-सोपान ५२ थन तनी 6५२ मा३८ थयो. 'दुरूहित्ता जाव सीहासणंसि पुरत्थाभिमुहे सण्णिसण्णेत्ति' अ२ ॥३८ ५२ यावत ते पूर्व हिश त२५ भुम ४१२ सिंहासन पर मेसी गयी. ही यावत् ५४थी 'यत्रैव सिंहासनं तत्रैव उपा. गच्छति उपागत्य' ॥ ५४ सगडीत थयो छे. 'एवं चेव समाणिआ वि उत्तरेणं तिसोबाणेणं दुरहित्ता पत्तेयं २ पुवणत्थेसु भदासणेसु णिसोअंति' मा प्रमाणे सामानि हेवे! ५५] उत्तर દિગ્વત ત્રિપાન ઉપર થઈને યાન-વિમાનમાં પિતપોતાના ભદ્રાસન ઉપર બેસી ગયા. 'अवसेसा य देवा देवीओ य दाहिणिल्लेणं तिसोवाणेणं दुरुहित्ता तहेव जाव णिसीअंति' શેષ બધાં દેવ-દેવીઓ દક્ષિણ દિગ્વતી ત્રિપાન ઉપર થઈને પિતપોતાના પૂર્વન્યસ્ત सिंहासन ५२ मेसी गया. 'तएणं तस्स सक्कस्स तसि दुरूढस्स इमे अट्ठ मंगलगा पुरओ अहाणुपुत्वीए संपद्विया' या प्रमाणे ते श न्यारे ते ६०य यान-विमानमा मा३८ थई ગમે ત્યારે સર્વ પ્રથમ તેની સામે પ્રત્યેય-પ્રત્યેક આઠ આડની સંખ્યામાં મંગલ દ્રવ્ય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org