________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशक्रकतव्यनिरूपणम् १४७
टीका-'तएणं से सक्के जाव इट्ट हिअए' ततः पालकदेवस्य पालकविमाननिर्मातुः शक्राज्ञायाः शक्रसमीपे समर्पणानन्तरं खलु स शक्रो यावत् हष्ट हृदयः प्रमुदितचित्तः सन् अत्र यावत्पदान देवेन्द्रो देवराजः, इति ग्राह्यम् 'दिव्यं जिणेदाभिगमणजुग्गं' दिव्यं प्रधानम् जिनेन्द्राभिगमनयोग्यम् जिनेन्द्रस्य ऋषभभगवतः अभिगमनाय अभिमुखगमनाय योग्यम् -अचित्तम् यादृशेन वपुषा देवसमुदायसतिशायिनी श्रीभवति तादृशेनेत्यर्थः 'सव्यालंकारविभूसियं' सर्वालङ्कारविभूषितम्-राकलशिरःश्रवणायलङ्कारैः सुशोभितम् 'उत्तावेउव्वियं रूवं विउव्वइ' उत्तरवैक्रियम् रूपम् उत्तरं भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया च उत्तरकालभाविवैक्रियरूपं विकुर्वति 'विउव्वित्ता' विकुर्व्य अट्ठहिं अग्गमहिसी हिं सपरिवाराहिं णट्टाणीए णं गंधवाणीएणय सद्धिं तं विमाणं अणुप्पयाहिणी करेमाणे अणुप्पयाहिणी करेमाणे पुविल्लेणं दिसोवाणेणं दुरूहइ' अष्टाभिरग्रमहिषीभिः सपरिवाराभिः प्रत्येकम् २ षोडश देवीसहस्रपरिवृत्ताभिः नाटयानीकेन गन्धर्वानीकेन च सार्द्धम् तं विमानमनुप्रदक्षिणीं कुर्वन् अनुप्रदक्षिणीं कुर्वन पूर्वकेण पूर्वदिकस्थेन त्रिसोपानेन दुरोहन्ति, आरोहन्ति
'तए णं से सक्के जाव हट्ठ हिपए दिव्वं-'इत्यादि ।
टीकार्थ-पालकदेव द्वारा दिव्ययानविमान की कथनानुसार निष्पत्ति हो जानेकी खबर सुनने के बाद 'से सक्के उस शक ने 'हहियए' हर्षित हृदय होकर 'दिव्यं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिरं उत्तरवेउव्वियं एवं विउव्वइ' दिव्य, जिनेन्द्र के सन्मुख जाने के योग्य ऐसा समस्त अलंकारों से विभूषित उत्तर वैक्रियरूप की निकुर्वणा की 'विउवित्ता अहहिं अग्गमहिसीहिं सपरिवाराहिं णटाणीएणं गंधवानीएण य सद्धिं तं विषाणं अणुप्पयाहिणी करेमाणे २ पुघिल्लेणं तिसोवाणेशं दुरूहई विकुर्वणा करके फिर वह आठ अग्रमहिषियों के साथ, उनकी परिवार भूत १६-१६-हजार देवियों के साथ, नाट्यानीक एवं गन्धर्वानीक के साथ उस दिव्य यान विमान की तीन प्रदक्षिणा करके पूर्वदिग्वर्ती त्रिसोपान से होकर उस पर चढा 'दुरूहित्ता जाव सीहास
'तपणं से सक्के जाव हट्ट हियए दिव्यं-इत्यादि ડિફાર્થ–પાલક દેવ દ્વારા દિવ્ય યાન-વિમાનની આજ્ઞા મુજબ નિષ્પત્તિ થઈ જવાની ५२ सालजीने ‘से सक्के' त श 'हट्ठ हियए' त (हृदय २२ 'दिव्य जिणे दाभिगमणजुग्गं सव्यालंकारविभूसि उतरयेउब्धियं रूत्रं विव्यइ' (६०५ मिनेन्द्रनी मे ४ा योग्य सेवा स-साथी विभूषित उत्त२ वैयि ३५नी लिव ४२१. 'विउव्वित्ता अटुहिं अग्गमहिसीहि सपरिवाराहि गट्टाणीएणं गंधव्याणीएण य सद्धिं त विमाणं अणुप्प याहिणी करेमाणे २ पुब्बिल्लेणं तिसोगाणेगं दुरूहई' मा ४२ ५४ी ते 416 અમહિષાઓની સાથે તેમજ તે અગ્રમહિષીઓના પરિવાર ભૂત ૧૬-૧૬ હજાર દેવી. એની સાથે નાટ્યાનીક તેમજ ગંધર્વોનીક સાથે તે દિવ્ય યાન–વિમાનની ત્રણ પ્રદક્ષિણાઓ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org