________________
अम्बुद्वीपप्रज्ञप्तिसत्रे सर्वद्धर्या यावत् दुरुढाः सन्तः मार्गतश्च यावत् संपस्थिताः। ततः खलु स शक्रः तेन पञ्चानीकपरिक्षिप्तेन यावत् महेन्द्रध्वजेन पूरतः प्रकृष्यमाणेन चतुरशीत्या सामानिकसहस्त्रैः यावत् परिवृतः सर्वद्धर्या यावत् रवेण सौधर्मस्य कल्पस्य मध्यं मध्येन तां दिव्यां देवर्द्धिम् यावत् उपदर्शयन् उपदर्शयन् यत्रैव सौधर्मस्य कल्पस्य औत्तरा निर्याणमार्गः तत्रैव -उपागच्छति उपागत्य योजनशतसाहस्त्रिकैः विग्रदः, अवपतन् अअपतन तया उत्कृष्टया - यावत् देवगत्या व्यतिव्रजन् व्यतिव्रजन् तिर्यमसंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन यत्रैव नन्दीश्वरद्वीपः यत्रैव दक्षिणपूर्वः रतिकर पर्वतः तत्रैव उपागच्छति, उपागत्य एवं चैव सूर्याभस्य वक्तव्यता नवरं शक्राधिकारी वक्तव्य इति यावत् तां दिव्यां देवर्द्धिम् यावत् दिव्यं यानविमानं प्रतिसंहरन् प्रतिसंहरन् यावत् यत्रैव भगवतः तीर्थङ्करस्य जन्मनगरं यत्रैव भगवत स्तीर्थङ्करस्य जन्मभवनं तत्रैव उपागच्छति उपागत्य भगवतस्तीर्थकरस्य जन्मभवनं तेन दिव्येन यानविमानेन त्रिः कृत्वः आदक्षिणप्रदक्षिणं करोति कृत्वा भगवतः, तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये दिग्रभागे चतुरङ्गुलमसंप्राप्तं धरणितले तं दिव्यं यानविमानं स्थापयति स्थापयित्वा अष्टभिः अग्रम हिमोभिः द्वाभ्यामनीकाभ्यां गन्धर्वानीकेन च नाटयानीकेन च साई तस्मात् दिव्यात् यानविमानात् पौरस्त्येन त्रिसोपानप्रतिरूपण प्रत्यवरोह ति, ततः खलु शकस्य देवेन्द्रस्य देवराजस्य चतुरशीतिः सामानिकसहस्राणि दिव्याद्. यानतिमानाद उत्तरेण त्रिसोपानप्रतिरूपण प्रत्यवरोहन्ति अवशेषा देवाश्च देव्यश्च तस्मात् दिव्यात् रानश्मिानात् दक्षिणेन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति इति ततः खलु स शक्रो देवेन्द्रो देवराजः, चतुरशीत्या सामानिकसाहसिकः, यावत्सार्द्ध संपग्वृितः सर्वदयो यावत् दुन्दुभिनिर्घोषनादिवरवेण यत्रैव भगवान् तीर्थङ्करः, तीर्थ शरमाता च तत्रैव उपागच्छति उपागत्य, आलोके एव प्रणाम करोति प्रणामं कृत्वा भगवन्तं तीर्थकरं तीर्थंकरमातरं च त्रिः कृतः आदिक्षणप्रदक्षिणं करोति, कृत्वा करतल यावदेवभवादीत् नमोऽस्तु ते रत्तइक्षिधरिके ! एवं यथा दिवकुमार्यः
यावत धन्याऽसि पुण्यासि त्वं कृतार्थाऽसि, अहं खलु देवानुप्रिये ! शको नाम देवेन्द्रो देव- "राजो भगवस्तीर्थकरस्य जन्ममहिमानं करिष्यामि तल बलु युष्माभिर्न भेतव्यमितिकृत्वा
अवस्वापिनी ददाति दत्वा तीर्थकर प्रतिरूपकं करोति तीर्थकरमातुः पार्थ स्थापयर्यात स्थापवित्वा पञ्चराकान् विकु ते, रिकुर्ग, एकः शक्रो भगवन्तं दीर्थकरं करतलपुटेन गृह्णाति, एकः शक्रः पृष्टतः आनुप धरनि द्वौ शक्रौ उभयोः पार्थयोश्चामरोत्क्षेपं कुरुतः एकः शक्रः पुरतो बज्रपाणिः सन् प्रकर्पयति । ततः खलु सशको देवेन्द्रो देवराजः अन्यैः बहुभिः भवनपतिवानमन्तरज्योतिष्कवैमानिकैः देवे देवी भिथ साई संपरिकृतः सर्वदर्या यावत् *नादितेन तया उत्कृष्टया यावत् व्यनिवजन् व्यनिवजन् यत्रैव मन्दरः पर्वतः यत्रैव पण्डुक वनम यचैव अभिषेकशिला यत्रैव अभिषेशसिंहासनम् तत्रैव उपागच्छति उपागत्य सिंहा-सनवरगतः पूर्वाभिमुखः सभिषण्णः । इति ॥ सू. ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org