SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशक्रकर्तव्यनिरूपणम् ६४५ तं कयथासि अहण्णं देवाणुप्पिए सक्के णामं देविंद देवराया भगवओ तित्थयरस्त जम्मणमहिमं करिस्सामि, तं गं तुम्भाहिं ण भाइ. यव्वं तिकट्ठ ओसोवणिं दलयइ दलइत्ता तित्थयरपडिरूवगं विउ. वेइ तित्थयरमाउआए पासे ठवेइ, ठवित्ता पंच सक्के विउव्वइ विउवित्ता एगे सक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ एगे सबके पिटओ आयवत्तं धरेइ दुवे सका उभओ पासिं चामरुक्खेवं करेंति, एगे सक्के पुरओ वजपाणी पकडुइति । तएणं से सक्के देविंदे देवराया अण्णेहिं बहूहिं भवणवइवाणमंतरजोइसिअवेमाणिएहिं देवेहिं देवी हिअ सद्धिं संपरिखुडे सव्विदीए जाव णाइएणं ताए उकिटाए जाव वीई. वयमाणे २ जेणेव मंदरे फवए जेणेव पंडगवणे जेणेव अभिसे असिला जेणेव अभिसे असीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णेत्ति ॥सू०६॥ छाया-ततः खलु स शक्रो यावत् हृष्टहृदयो दिव्यं जिनेन्द्राभिगम योग्यं सर्वालंकारविभूषितम् उत्तरवैक्रिय रूपं विकुर्वति, विकुऱ्या अष्टाभिरग्रमहिषीभिः सपरिवाराभिः नाटयानीकेन गन्धर्वानीकेन सार्द्धम् तं विमानम् अनुप्रदक्षिगी कुर्वन् अनुप्रदक्षिणीकुर्वन् पौरस्त्येन त्रिसोपानेन दूरोहति, दुरूहय यावत् सिंहासने पौरस्त्याभिमुखे सनिषण्णः, इति एवमेव सामानिकाअपि, उत्तरेण त्रिसोपानेन दुरोहति दुरोहय प्रत्येकम् २ पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाश्च देवाश्च देव्यश्च दक्षिणेन त्रिसोपानेन दुरोहन्ति दुरूहय तथैव यावत् निषीदन्ति, ततः खलु तस्य शक्रस्य तस्मिन् दुरूढस्य इमानि अष्टौ अष्टौ मङ्गलकानि पुरतः यथानुपूर्या संप्रस्थितानि, तदनन्तरं च खलु पूर्णकलश-भृङ्गारं दिव्या च छत्रपताका सचामरा च दर्शनरतिदा आलोकदर्शनीया वायूद्धृतविजयवैजयन्ति च समुच्छ्रिता गगनतलमनुलिहन्ती पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु वज्रमय वृत्तलष्ट संस्थितमुश्लिष्ट परिघृष्ट मृष्ट सुप्रतिष्ठितः विशिष्टः, अनेक वरपञ्चवर्णकुडभिसहस्रपरिमण्डिताभिरामः वातो द्धृत विजय वैजयन्ति पताका छत्रातिच्छत्रकलितः तुङ्गः गगनतलमनुलिखच्छिखरः योजनसहस्त्रमुत्सृतः महातिमहालयः, महेन्द्रध्वजः पुरतो यथानुपूर्या संप्रस्थितः इति, तदनन्तरं च खलु स्वरूपनेपथ्यपरिकच्छितानि सुसज्जानि सर्वालङ्कारविभूषितानि पञ्चानीकानि पश्चानीकाधिपतयश्च यावत् संप्रस्थितानि तदनन्तरं च खलु बहवः, आभियोगिका देवाश्च देव्यश्च स्कैः स्वकैः रूपैः यावत् नियोगः शक्रं देवेन्द्रं देवराजं पुरतश्च पृष्टतः पार्श्वतश्च यथानुपूर्या संप्रस्थिताः । तदनन्तरं च खलु बहवः सौधर्मकल्पवासिनो देवाश्च देव्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy