SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ है ફ્ર जम्बूद्वीपप्रज्ञप्तिसूत्रे कप्पस्स मज्झं मज्झेणं तं दिव्यं देवद्धिं जाव उवदंसेमाणे २ जेणेव सोहम्मस्स कव्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उत्रागच्छइ, उवागच्छित्ता जोयणसयसाहस्सीएहिं विग्गहेहिं ओवयमाणे ओवयमाणे ताए उक्किट्टाए जाव देवगईए वीईवयमाणे वीईवयमाणे तिरियमसंखि जाणं दीवसमुद्दाणं मज्झे मज्झेणं जेणेव णंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्त्रए तेणेव उपागच्छइ उवागच्छिता एवं जा वे सूरियाभस्त वक्तव्वया णवरं एक्काहिगारो वत्तव्यो इति जात्र तं दिव्वं देविद्धिं जाव दिव्वं जाणविमाणं पडिसाहरमाणे २ जात्र जेणेव भग ओ तित्थयरस्स जम्मण नगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणं तेणेव उवागच्छइ, उवागच्छित्ता तित्थयरस्त भगवओ जम्मणभवणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता भगवओ तित्थयरस्त उत्तरपुरस्थिमे दिसीभागे चांगुलमसंपत्तं धरणियले तं दिव्वं जागविमाणं ठवेइ ठवित्ता अहिं अग्गमहिसीहिं दोहिं अणिएहिं गंधवाणीएण य णट्टाणीएण य सद्धिं ताओ दिव्वाओ जाणविमाणाओ पुरत्थिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहइ । तए णं सक्क्स्स देविंदस्स देवरण्णो चउरासीई सामाणिअ साहसीओ दिव्वाओ जागविमाणाओ उत्तरिल्लेणं तिसोपाणपडिरूवएणं पच्चोरुहंति अवसेसा देवा य देवीओ अ ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंतित्ति । तए णं से सक्के देविंदे देवराया चउरासीए सामाणियसाहस्सिएहिं जाव सद्धिं संपरिवुडे सव्विद्धीए जान दुंदुभिणिघोसणाइयर वेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ उवागच्छित्ता आलोए चैत्र पणामं करेइ करिता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ करिता करयल जाव एवं वयासी नमोत्थु ते रणकुच्छिधारए एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy