________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशक्रकर्तव्यनिरूपणम् ६४३ अथ शक्रकृत्यमाह - 'तए णं सक्के' इत्यादि
मूलम्-त एणं सक्के जाव हट्टहियए दिव्व जिर्णेदाभिगमणजुग्गं सवालंकारविभूसियं उत्तरखेडव्विअं रूवं विउव्वाइ, विव्वित्ता अहिं अग्गमहिसीहिं सपरिवाराहिं णट्टाणीएहिं गंधव्वाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणीकरे माणे करेमाणे पुठिवल्लेणं तिसोत्राणेणं दुरूहइ दुरुहिता जाव सीहासणंसि पुरत्याभिमुद्दे सष्णिसपणेत्ति, एवं चेव सामाणियात्रि उत्तरेणं विसोवाणेणं दुरुहित्ता पत्तेयं पत्तेयं पुव्वण्णत्थेसु भासणेसु णिसिअंति अवसेसाय देवा देवीओ अ दाहिणिल्लेणं तिसोवाणं दुरूहित्ता तहेव जाव णिसीअंति, तणं तस्स सक्क्स्स तंसि दुरूढस्त इमे अटूट्टु मंगलगा पुरओ अहाणुपुव्वीए संपट्टिआ, तयणंतरं चणं पुण कसलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसणरइअ आलोअदरिसणिज्जा वाउअ विजयवेजयंतीय समूसिआ गगणतलमणुलिहंती पुरओ अहाणुपुथ्वीए संपट्टिआ, तयणंतरं छत्त भिंगारं, तथणंतरं च पं वइरामबट्टलटुडित्र सुसिलिट्ठ परिघट्टपट्टसूपइट्टिए विसिंडे अगवरपंचगण कुडभी सहस्तगरिमंडियाभिरामे वाउदूधुअ विजयवेजयंती पडागाछत्ताइच्छत्तक लिए तुंगे गगणतलमणुलिहंत सिहरे जोअणसहस्समूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुत्री संपत्थिपत्ति, तयणंतरं च णं सरूवनेवत्थपरिअच्छि सुसज्जा सव्वालंकारविभूसिआ पंच अणिआ पंच अणिआहिवइणो जाव संपडिआ, तयणंतरं च णं बहवे अभिओगिआ देवा देवीओ य सरहिं सएहिं रूवेहिं जाव णिओगेहिं सक्कं देविंदं देवशयं पुरओअ मग्गओअ तयणंतरं च णं बहवे सोहम्मकप्पवासी देवा य देवीओ य सब्बिद्धिए जाव दुरूढा समाणा मग्गओअ जाव संपट्टिआ, तए णं से सक्के तेणं पंचाणि परिक्खित्तेणं जाप महिंदझपणं पुरओ पकडिजमाणेणं चउरासीए सामाणिअ जाव परिवुडे सव्विद्धीए जाव रखेणं सोहम्मस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org