________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशककर्तव्यनिरूपणम् र पुबीए संपट्टिया' ततः खलु तदनन्तरं किल तस्य शक्रस्य तस्मिन् विमाने आरूढस्य सतः इमानि स्वस्तिक १ श्रीवत्सर २ नन्दिकावर्त ३ वर्तमानक ४ भद्रासन ५, मत्स्य ६ कलश ७ दर्पण ८ नामकानि अष्टाष्ट मङ्गलकानि, अष्टष्टेिति वीप्सावचनात् प्रत्येकम्, अष्टौ इत्यर्थः पुरतः, अग्रतः यथानुपूर्त्या संप्रस्थितानि, चलितानि तयणंतरं च णं पुण्णकलसभिंगारं दिव्वाय छत्तपडागा सचामरा य दंसणरइय, आलोअदरिसणिज्जा वाउद्घअविजयवेजयंतीअ समुसिया गगणतलमणुलिहंती पुरओ अहाणुपुबीए संपत्थिया' तदनंतरं च खलु पूर्णकलशभृङ्गारम् -पूर्ण जलभृतं कलशभृङ्गारम्, तत्र कलशः प्रसिद्धः भृङ्गारः (शारी) ति भाषा प्रसिद्धा अयं च कलशशब्दः, जलपूर्णत्वेन आलेख्यरूपाष्टमङ्गलान्तर्गत कलशाद् भिन्न इति न पुनरुक्तिदोषसम्भवः, दिव्या च छत्रपताका दिव्या प्रधाना छत्रविशिष्टा पताका इत्यर्थः सचामरा चामरयुक्ता 'दंसगरइय' दर्शनरचिता-दर्शने प्रस्थातु दृष्टिपथे रचिता मङ्गल्यात् अत एव लोकदर्शनीया आलोके बहिः प्रस्थानसामयिकशकुनानुकूल्यालोकने दर्शनीया दर्शनयोग्या बातोद्धृतविजयवैजयन्ती च वा तेन वायुना उद्धृता कंपिता विजयसूचिका मंगल द्रव्य क्रमशः प्रस्थित हुए उनके नाम इस प्रकार से है-स्वस्तिक श्रीवत्स, नन्दितावत, वर्द्धमानक, भद्रासन, मत्स्य, कलश, और दर्पण 'तयणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसणरहय आलोयदरीसणिसज्जा वा द्धय विजय वेजयन्ती य समूसिआ, गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपत्थिया' इनके बाद पूर्ण कलश, भृङ्गारक झारी, दिव्य छत्र चामर सहित पताकाएं जो कि प्रस्थाता के दृष्टि पथमें मङ्गलकारी होने से रची जाती हैं और प्रस्थान के समय में जिनका देखना शकुन शास्त्र के अनुकूल माना गया है। आगे आगे चली-इनके बाद वायु से कंपित होती हुई विजय. वैजयन्तियां चली जो कि बहुत ऊंची थी और जिनका अग्रभाग आकाश तल को स्पर्श कर रहा था 'तयणंतरं छत्तभिंगारं' इनके वाद छत्र, भृङ्गार, 'तयणंतरं च
ક્રમશઃ પ્રસ્થિત કરવામાં આવ્યાં. તે દ્રવ્યના નામ આ પ્રમાણે છે- વસ્તિક, શ્રીવત્સ, नार, पान, मद्रासन, भ२५ ४३श मने ४५४. 'तयणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामराय दसणरइय आलोयदरिणिज्जा वाउ यविजयवेजयन्ती य समूसिआ, गगणतलमणुलिहंती पुरओ अहाणुपुबीए संपत्थिया' त्यार બાદ પૂર્ણ કળશ, ભંગારક, ઝારી, દિવ્ય છત્ર, ચામર સહિત પતાકાઓ-કે જેઓ પ્રસ્થાતની દષ્ટિએ મંગળકારી હોવાથી મૂકાય છે, અને પ્રસ્થાન સમયે જેમનું દર્શન શકુન શાસ્ત્ર મુજબ અનુકૂળ માનવામાં આવે છે. આગળ-આગળ ચાલી. ત્યાર બાદ વાયુથી વિલંપિત થતી વિજય વૈજયંતીઓ ચાલી. વિજય વૈજયંતીએ અતીવ ઊંચી હતી અને तभने। सभा २ तणने २५शी रह्यो ol. 'तथणंतर छत्तभिगार' त्यार माह छत्र, मा२ 'तयणंतर वरामयवट्टलसंठियसुसिलिंदु परिघटुमसुपइट्टिए विसिद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org