SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कार: स. ५ पालकदेवेन शक्राशानुसारेण विकुर्वणादिकम् ६४१ त्यर्पयति, समर्पयति स पालको देवः यावत्पदसंग्रहश्रायम् 'तरसणं दिव्वस्स जाणविमाणस्स इमे वणवा पण्णत्ते से जहा णामए अइरुग्गयस्स हेमंत अबालसरिअस्स खाइलिंगालावा रत्ति पज्जलिआणं जासुमणवणस्स वा केसुभवणस्स वा पलिजायवणस्स वा सव्वओ समंता संकुसुमित्रस्य भवेएयारूवेसिया १' णो इणट्टे समट्ठे, तस्स णं दिव्वस्स जाणविमाणस्स इतो तराए चेव ४ वण्णे पण्णत्ते गंधो फासोअ जहा मणीणं, तर णं से पाळए देवे तं दिव्वं जाणवणं विव्त्रित्ता जेणेव सक्के ३ तेणेव उवागच्छर, उवागच्छित्ता सक्कं ३ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु जरणं विजएणं वद्धा वेद वद्धावित्ता तमाणत्तिअं, इति अत्र व्याख्या तस्य खलु दिव्यस्य यानविमानस्य अयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः स यथानाम कोऽचिरोद्वतस्य तत्कालोदितस्य हैमन्तिकस्य हेमन्तकालसम्बन्धिनो बालसूर्यस्य खादिरङ्गाराणां वा खदिरसम्बन्धिनामग्निनाम् 'रति' सप्तम्यर्थे द्वितीया रात्रौ प्रज्वलितासे स्थापित किये इत्यादि रूपसे यह सब कथन सूर्याभ देव के यान विमान के प्रकरण में कहे गये पाठ के अनुसार 'प्रत्यर्पयन्ति' इस क्रियापद तक जानना चाहिये वहां का पाठ इस प्रकार से है जो यहां यावत्पद से गृहीत हुआ है 'तस्स णं दिव्वस्त जाणविमाणस्स इमे एयारूवे वण्णावासे पण्णत्ते से जहाणामए अइरुग्गयस्स हेमेतिय बाल सूरियस्स खाइलिंगालाण वा रतिं पज्जलिआणं जासुमुणवणस्स वा केसूअवणस्स वा पलिजायवणस्स वा सव्वओ समंता संकुसुमिअस्स, भवेएयारूवे सिया ? णो इणट्ठे समट्टे, तस्स णं दिव्वस्स जाणविमाणस्स इतो इतराए चैत्र ४ वण्णे पण्णत्ते, गंधो फासो अ जहा मणीणं, तए से पालए देवे तं दिव्वं जाणविमाणं विव्वित्ता जेणेव सक्के ३ तेणेव उवागच्छइ २ उवागच्छित्ता सक्कं ३ करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कहु जए णं विजरणं वेइ वद्वावित्ता तमाणत्तिअं' इस पाठ की व्याख्या इस प्रकार से है-उस दिन यान विमान का वह इस प्रकार का वर्ण वर्णक है-जैसा तत्काल પોતાની ત્રિકુ ગુા શક્તિથી સ્થાપિત કર્યાં વગેરે રૂપમાં આ બધું કથન સૂર્યાંસદેવના यान-विभान प्र२५ भांडेवामां आवेल पाई प्रमाणे 'प्रत्यर्पयन्ति' गाडिया यह सुधी लगी सेवे। लेये. त्यां ते पाह या प्रमाणे छे, ने अड्डों यावत् पढथी गृहीत थये। छे- 'तरसणं तस्स दिव्वस्स जाणविमाणस्स इमे एयारूवे वण्णावासे पण्णत्ते से जहाणामए अइरुग्गयस्स मंतियबाल सूरियस खोइलिंगालाण वा रति पज्जलिआणं जासुमणवणस्स वा केसूअ बणस्स वा पलिजायवणस्स वा सव्वओ समंतो संकुसुमिअस्स भवेयारूवे सिया ? णो इट्टे समट्टे तस्स णं दिव्वस्स जाणविमाणस्स इत्तो इट्ठतराए चेत्र ४ वण्णे पण्णत्ते, गंधो फासो अ जहां मणी, तणं से पालएदेवे तं दित्र जाणविमाणं विउव्वित्ता जेणेव सक्के३ तेणेव उवागच्छइ उवागच्छित्ता सक्कं ३ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जपणं विजएणं वद्धावेइवद्धावित्ता तमाणत्तिअ' मा पाउनी व्याच्या या प्रमाणे हे ते द्विव्य यान-विभाननो वर्थવણુ ક–જે પ્રમાણે તત્કાલ ઉદિત થયેલા શિશિર કાળના માલ સૂર્યના કે રાત્રિમાં પ્રજવલિત ज० ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy