SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६४० अम्बूद्वीपप्रज्ञप्तिसूत्र स्सीणं' एवम् दक्षिणपूर्वायाम् अग्निकोणे अभ्यन्तरपर्षदः, सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि 'दाहिणे णं मज्झिमाए चउदसण्हं देवसाहस्सीण' दक्षिणस्यां मध्य मायाः पर्षदः सम्बन्धिनां चतुर्दशानां देवसहस्राणां चतुर्दशभद्रासनसहस्राणि 'दाहिणपञ्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं' दक्षिणपश्चिमाया नैऋतकोणे बाह्यपर्षदः सम्बन्धिनां षोडशानां देवसहस्राणां षोडशभद्रासनसहस्राणि 'पञ्चत्थिमेणं सत्तण्हं अणिआहिवइणंति' पश्चि. मायां सप्तानां अनीकाधिपतीनां सप्तभद्रासनानीति 'तए णं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं' ततः प्रथयबलयस्थापनानन्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतीनां चतुर्गुणीकृत चतुरशीतिसंख्याकानाम् आत्मरक्षक देवसहस्राणां पत्रिंशत्सहस्राधिकलक्षत्रयमितानाम् आत्मरक्षकदेवानामित्यर्थः, षटत्रिंशसहस्राधिकलक्षत्रयमितानि भद्रासनानि विकुर्वितानि इत्यर्थः, 'एवमाई विभासिअव्वं सूरिआभगमेणं जाव पञ्चप्पिणेइ' एतमादि विभाषितव्यम्-इत्यादिवक्तव्यम् सूर्याभगमेन यावत्प्रमें, इशान दिशामें, शक के ८४ हजार सामानिक देवों के ८४ हजार भद्रासन पूर्वदिशा में आठ अग्रमहिषियों के आठ भद्रासन, अग्निकोण में आभ्यन्तर परिषदा के १२ हजार देवों के १२ हजार भद्रासन 'दाहिणेणं मज्झिमाए चउदसण्हं देवसाहस्सीणं, दाहिण पच्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पच्चस्थिमेणं सत्तहं अणिआहिवईणंति' दक्षिणदिशा में मध्यपरिषदा के १४ हजार देवों के १४ हजार भद्रासन और नैर्ऋतकोण में बाद्यपरिषदा के १६ हजार देवों के १६ हजार भद्रासन तथा पश्चिम दिशा में सात अनीकाधिपतियों के सात भद्रासन स्थापित किये 'तएणं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरियाभगमेणं जाव पच्चप्पिणंतित्ति' इसके बाद उसने उस सिहासन की चारों दिशाओं में ८४८४ हजार आत्मरक्षक देवों के ८४-८४ हजार भद्रासन अपनी विकुर्वणा शक्ति તે સિંહાસનના વાયવ્ય કેસમાં, ઉત્તર દિશામાં, ઈશાન દિશામાં શકના ૮૪ હજાર સામાનિક દેવના ૮૪ હજાર ભદ્રાસને પૂર્વ દિશામાં, આઠ અગ્રમહિષીઓના આઠ ભદ્રાસને અગ્નિકોણમાં આત્યંતર પરિષદાના ૧૨ હજાર દેના ૧૨ હજાર ભદ્રાસને 'दाहिणेणं मज्झिमाए चउदसण्हं देवसाहम्सीणं, दाहिणपच्चत्थिमेगं बाहिरपरिसाए सोल सण्हं देवसाहस्सीण पच्चत्यिमेणं सत्तण्हं अणिआहिवईगति' दक्षिण हिशामां, भय परिવધાના ૧૪ હજાર દેવેના ૧૪ હજાર ભદ્રાસનો અને મૈત્રત કણમાં બાહ્ય પરિષદના ૧૬ હજાર દેવેના ૧૬ હજાર ભદ્રાસને તથા પશ્ચિમ દિશામાં સાત અ કાધિપતિઓના सात मद्रासन। स्थापित ४ा. 'तएणं तस्स सीहासणस्त चउद्दिति च उण्हं चउरासीणं आयर क्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरिचाभगमेणं जाव पच्चप्पिणंति त्ति' त्या२ माह તેણે તે સિંહાસનની ચોમેર ૮૪-૮૪ હજાર આત્મરક્ષક દેવને ૮૪૮૪ હજાર ભદ્રાસને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy