________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ५ पालकदेवेन शक्रज्ञानुसारेण विकुर्वणादिकम् ६३९ 'वेइज्जमागा वेइज्जमाणा पलंबमाणा २ पझंझमाणा २ ओरालेणं मणुण्णेणं मणहरेणं' इति संग्रहः व्येज्यमाना २ प्रलम्बमानाः २ पझंझमाणा २ शब्दं कुर्वन्तः २ उदारेण मनोज्ञेन मनोहरेण 'जाव अईव २ उवमोभेमाणा २ चिटंतित्ति' यावत् अतीव २ उपशोभमानाः २ तिष्ठन्तीति, यावत्पदात् 'ससिरीए' सश्रीमाः इतिग्राह्यम् ।
सम्प्रति अत्रास्थाननिवेशनप्रक्रियामाह-'तस्य णं' इत्यादि 'तस्स णं सीहासणस्स आरुत्तरेणं' तस्य खलु सिंहासनस्य अपरोत्तराया अत्र इत आरभ्य सर्वत्र सप्तम्यर्थ तृतीया, तभाव-अपरोत्तराणां वायपामित्यर्थः 'उत्तरेणं'-उत्तरस्मात् 'उत्तरपुरस्थिमेणं' उत्तरपूर्वायाम् ऐशान्याम् 'एत्थ णं सक्कस्प चउरासीए सामाणिभसाहस्सीणं चउरासीए भदायणसाहम्सीओ' अत्र खलु शक्रस्य चतुरशीते: सामानिकसहस्राणां चतुर शीतिसहस्रसंख्यकमामानिकानाम् उत्तदिकत्रये चतुरशीलिभद्रासनसहस्राणि चतुरशीति. सहस्रसंख्यक भद्रासनानि 'पुरथिमेणं अट्ठण्डं अग्गमहिसीणं' पूर्वस्यां दिशि अष्टानामग्रमहिषीणाम् अष्ट भद्रासनानि 'एवं दाहिणपुरस्थिमेणं अभितरपरिमाए दुवालसण्हं देवसाहअर्द्धहारों से उपशोभित थी अच्छे उद्यवाली थीं-सुन्दर ढंग से बनी हुई थी और आपस में एक दूसरी माला से थोडी थोडी दूर थी पुरवाई हवासे ये मन्द मन्द रूपमें हिल रहीं थी इनके टकराने से जो शब्द निकलता था-वह कर्णइन्द्रिय को बडा आनन्द प्रद लगता था ये अपने आसपास के प्रदेश को सुगंधित कर रही थी इस तरह से ये मालाएं वहां पर थी यहां पाठ में आगत यावत् पाठ से 'बेइज्जमाणा पलंरमाणा, पझंझमाणा, ओरालेणं मणुण्णणं मण. हरेणं 'यह पद गृहीत हुआ तथा द्वितीय यावत्पाठ से 'सस्सिरीए' इस पदका ग्रहण हुआ है 'तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थणं सक्कस्स चउरासीए सामाणियसाहस्सीणं चउरासीइ भद्दासणसाहस्सीओ, पुरथिमेगं अट्ठण्हं अग्गमस्सिीणं एवं दाहिण पुरथिमेणं अभितरपरिसाए दुबालसन्हं देव साहस्सीणं' लस सिंहासन,के वायव्यकोने में, उत्तरदिशा ભિત હતી. સારા ઉદયવાળી હતી, સુંદર રીતે તૈયાર કરવામાં આવી હતી અને પરસ્પર એક બીજી માળાથી પરવાઈ હોવાથી સંઘફ્રિત થઈને મંદ-મંદ રૂપમાં હંલી રહી હતી. એમની પરસ્પર સંઘટ્ટનાથી જે શબ્દ નીકળતો હતો તે અતીવ કર્ણ મધુર લાગતું હતું.
પિતાના આસપાસના પ્રદેશોને સંગધિત કરતી હતી. એ પ્રમાણે એ भ यो ती. 24॥ ५
32 यावत् श६ आव। छ, तेनाथी 'वेइज्जमाणा, पलं बमाणा, पझंझमाणा, ओरालेणं मणुण्णेणं, मणहरेणं' ॥ १४ गडीत थये। छे. तमा जीत यावत् पथ: 'सस्सिरीए' मा ५४नु अ थयु छ. 'तस्स णं सीहासणस्स अवरु. त्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थणं सक्कस्त चउरासीइ भद्दासणसाहस्सीओ पुरथिमेणं अटूण्हं अगमहिसीणं एवं दाहिणपुरस्थिमेणं अभितरपरिमाए दुवालसण्हं देवसाहस्सीणं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org