________________
६३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे मुत्तादामे' अत्र खलु महान् एकः कुम्भिकः कुम्भिपरिमाणो मुक्त दामा मुक्तामाला, 'से णं अन्नेहिं तदधुच्यत्तपमाणमिोहिं चउहि अद्धक्कुंभिक्के हिं भुत्तादामे हि सयो समंता संपरि. क्खित्ते' स खलु मुक्तादामा अन्यैस्तदर्द्ध चतुःप्रमाणभितः, चतुर्भिरर्दकुम्भिकैर्मुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तः सम्यक्युक्तः इत्यर्थः, ते णं दामा तपणिज्जलंबूसगा' ते खलु दामानः, तपनीयलम्बूषकाः तत्र लम्बूषः इन्दुकाकारआभरणविशेषः तथा च सुवर्णनिर्मितकन्दुकाकाराभरेणैः, इत्यर्थः 'मुवण्णपयरगमंडिया' सुवर्णपत्रकमण्डिताः सुवर्णपत्रकैः शोभिताः 'णाणामणिरयणावेविहहारहारउपसोभिया' नानामणिरत्नविविधहारार्द्धहारोपशोभिताः मण्डिता इत्यर्थः 'समुदया' समुदायाः 'इसिं अज्णमण्णमसंपत्ता' इषद् अन्योन्यमसंप्राप्ताः 'पुबाइएहिं कारहिं मंदं एइज्जमाणा मंदं एइज्जमाणा' पूर्वादिकैः वातैः वायुभिः मन्दमेजमाना मन्दमेजमाना स्वल्पं यथास्यात्तथा कम्पमाना इत्यर्थः जाव निवुइकरेण स देणं ते पएसे आपूरेमाणा आपूरेमाणा' यावत् निवृतिकरण शब्देन तान् प्रदेशान् अपूरयन्त आपूयन्तः अत्र यावत्पदान अंकुश को विकुवेगा की 'एत्यगं नहं एगे कुम्नरके मुत्तादामे' यहां फिर उसने बुम्भ प्रमाण एक विशाल मुक्ता मालाको विकुर्वणा की 'से णं अण्णेहि तदधुच्चत्तप्पमाणमित्तेहिं चरहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ते' यह मुक्कामाला अन्य मुक्कामालाओं से जो अपने प्रमाण से ऊंचाई में आधी थां और चार अर्धकुम्ब परिमाणवाली थी चारों ओर से अच्छी तरह से घिरी हुई थी 'तेग दामा तवणिज लंबसगा सुवण्णाघरगमंडिया णाणानणरयण विवहहारद्धहारउयसोभिया समुदया ईसिं अण्णनण्णमसंपत्ता सुधाइएहिं वाएहि लंद २ एज्जभाणा जाव णिचुइ करेणं सद्देणं ते पएसे आधूरेमाणा २ जाव अईच श्वसोभेनाणा २ चिट्ठति त्तिये मालाएं तपनीय सुवर्णनिमित कन्दूक के जैसे आभरण विशेषों से सहित थी सुवर्ण के पतरकों से मण्डित थीं नाना मणियों से, अनेक प्रकार के हारों से लाभ तो ये ११मय मा वि 3sी. एत्था महं एगे कुम्भिके मुत्तादामे' माही १ तेथे सभा मे विश. मुरमानी वा ४री से णं अण्णेहि तदधुच्चत्तपमाणवित्तेहि चउहि अद्धकुम्भिक्केहि भुत्तादाभेहिं सबओ समंता संपरिक्खित्ते' २५ मुस्तामा २५न्य मुतामामासाना 44भाभा
यी હતી અને ચાર અર્ધ કુંભ પરિમાણવા હ. ચેર સારી રીતે પરિવૃત હતી. 'तेणं दामा तवणिज्जलंबूसगा सुबष्णपयरगमंडिया णाणामणियणविविहहारद्धहारउवसोभिया समुदया ईसिं अण्णण्णमसंपत्ता पुयाइरहि वाएहिं नई २ एइजमाणा जाव णिव्वुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उक्सोमेमाणा २ चिति त्ति' એ માળાઓ તપનીય સુવર્ણ નિર્મિત કÇક જેવા આભરણ વિશેષ થી સમલંકૃત હતા. સુવર્ણના પત્રોથી મંડિત હતી વિવિધ મણિઓથી, વિવિધહારોથી, અદ્ધ હાથી ઉપશે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org