SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ६२४ जम्बूहीपप्रज्ञप्तिसूत्रे नैगमेषीदेवः पदात्यनीकाधिपतिः शक्रेण यावत एवम उक्तप्रकारेण उक्तः सन् हृष्टतुष्ट यावत् एवं देव ! इति आज्ञाया विनऐन वचनं प्रतिश्रृणोति स्वीकरोति । अत्र प्रथमयावत्पदात् देवेन्द्रेण देवराजेन इति संग्राह्यम् द्वितीययावत्पटात चित्तानगितः प्रीतिमनाः परमसौमनस्थितः हर्षवश विसर्पद हृदयः इति ग्राह्यम् । 'पडिमुणेत्ता' प्रति त्य स्वीकृत्य (सक्कस्स दविं. दम्स देवरण्णो अंतियाओ पडिणिक्खमई' शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात समीपात प्रतिनिष्क्रामति निगच्छति 'पडिणिक्खमित्ता' प्रतिनिष्नस्य निगत्य 'जेणेव सभाए मुहम्माए मेघोघरसिअगंभीरमहरयरसद्दा जोयणपरिमंडला सघोसा घंटा तेणेव उवागच्छई' यत्रैव सुधर्मायां सभायां मेघौधरसितगम्भीरमधुरतरशब्दा मेघानामोघः संघातः मेघौघस्तस्य रसितम गर्जितं तद्वत् गम्भीरो मधुरतरश्च शब्दो यस्याः सा तथाभुता एवं योजनपरिमण्डला योजनपरिमण्डलं भावप्रधाननिर्देशात पारिमाण्ड्ल्यं वृत्तत्वं यस्याः सा तथाभूता सुघोषा तनाम्नी घण्टा तत्रैन उपागच्छति 'उवागच्छिता' उपागत्य 'तं मेघोघरसि अगंभीरमहरयरसदं जोयणपरिमंडलं सुघोसं घंटं तिक्खुतो उल्लालेइ' तां मेघौघरसितगम्भीरमधुरतरसुणित्ता सक्कस्स ३ अंतियाओ पडिणिक्खमई' इस प्रकार वह हरिणेगमेषो पदात्यनीकाधिपित देव जब अपने स्वामीभत देवेन्द्र देवराज शक्र के द्वारा आज्ञापित हुआ तो वह हृष्ट पुष्ट यावत होकर कहने लगा 'हे देव ! आपकी आज्ञा हमे प्रमाण है-जैसा आपने आदेश दिया है हम वैसा ही करेगे' इम प्रकार से बडे विनय के साथ उसने अपने प्रभुकी आज्ञा के वचनों को स्वीकार कर लिया और स्वीकार कर वह इन्द्र के पास से चला आया 'पडिणिक्खमित्ता जेणेव सभाए सुहम्माए मेघोघरसिय गम्भीर महरयरसदा जोयणपरिमंडला सुघोसा घंटा-तेणेव उवागच्छह आ करके वह जहां सुधर्मामा में मेघ के समूह के शब्द जैसीगंभीर मधुरतर शब्दवाली एवं एक योजन के परिमंडलवालो सुघोषा नामको घंटा थी वहां पर आया "उवागच्छित्ता तं मेघोघरसिअ गम्भीरमह रयरजाव एवं देवोत्ति आणाए विणएण वयणं पडिसणे इ, पडिणित्ता सक्कस्स ३ अंतियाओ पडिणिक्खमई' ॥ प्रमाणे ते शेगमेषी पात्यनाधिपति देव न्यारे पोताना स्वाभीભૂત દેવેન્દ્ર દેવરાજ શક વડે આજ્ઞાપિત થશે તે તે હેક્ટ-તુષ્ટ યાવત્ થઈને કહેવા લા- હે દેવ! તમારી આજ્ઞા અમારા માટે પ્રમાણ છે. જે પ્રમાણે આપશ્રીએ આદેશ આપે છે, અને તે પ્રમાણે જ કરીશ.' ના પ્રમાણે બહુજ વિનય પૂર્વક તેણે પિતાના પ્રભુની આજ્ઞાના વચને સ્વીકારી લીધું અને સ્વીકારીને તે ઈન્દ્રની પાસેથી રવાના થયા. 'पडिणिक्खमित्ता जेणेव सभाए सुहम्माए मेघोघरसियगम्भीरमहुरयरसहा जोयणपरिमंडला सुघोसा घंटा-तेणेव उवागच्छई' २वाना थन. यां सुघर्भासमामा भधान सभा की गमीर, મધુરતર શબ્દવાળી તેમજ એક જન. પરિમંડળવાળી સુષા નામની ઘંટા હતી, ત્યાં भाव्या. “सवागच्छित्ता त मेघोघरसिअ गम्भीर हरर रसई जोरण परिमप्रलं सुघोसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy