________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् जाव रवेणं' महत्या ऋद्धवा यावत् रवेण अत्र यावत् पदेन 'महया हयणगीयवाइय तंतीतल. तालनुडि अघण मुइंगपडपडहवाइय' इत्येषां पदानां ग्रहणं भवति व्याख्यानं तु अस्मिन्नेव सूत्रे पूर्वे द्रष्टव्यम् 'णिअय परिआलसंपरिवुडा' निजकपरिवारसम्परिवृताः 'सयाई जाणविमाणवाहणाइंदुरूढा समाणा' स्कानि स्त्र कानि वाहनानि य शिविकादीनि आरूढाः सन्तः 'अकालपरिहीणं चेव' अकाल परिहीणम्-निर्विलम्वं यथास्यात्तथा चैव 'सकस्स जाव अंतियं पाउभवह' शक्रस्य यावदन्तिकं समीयं प्रादुर्भवत अत्र यावत्पदात् देवेन्द्रस्य देवराजस्य इति ग्राह्यम्
'तए णं से हरिणेगमेसी देवे पायताणीयादिवई सकेणं ३ जाव एवं वुत्ते समाणे हल तुह जाव एवं देवोत्ति आणाए विणएणं वयणं पडिसुणेइ २' ततः शक्रादेशानन्तरं खलु स हरि. धित पुष्पों की माला पहिनता हो, जो जिस प्रकार के अलंकार पहिनता हो वह उस प्रकार की माला से एवं अलंकार से सजधज कर आवें हाथों में कडे भुजाओं में अटित-भुजबंध आदिको से रहित न आवे आते समय वह दिव्य बाजों की तुमुल ध्वनि के साथ आवे यहां यावत् शब्द से 'महयाहयणगीयवाइयतंतीतलतालतुडियघणमुगपडपडह वाइअ' इस पाठका संग्रह हुआ है इन पदों की पहिले कई बार व्याख्या की जा चुकी है मोवहीं से इसे देखलेना चाहिये 'णिययपरियाल संपरिवुडा सयाई २ जाणविमानवाहणाई दुरूढा स. माणा अंकालपरिहीणं चेव सक्कस्स जाव अंतियं पाउभ-ह' आते समय में अपनी अपनी इष्ट भंडली सहित एवं परिवार सहित आवें और आने में विलम्ब न करें अविलम्ब आवें आने के लिये सब अपने यान विमानों का उपयोग करेअर्थात् थान विमान पर चढ चढ कर आखें और आ करके शक के पास उपस्थित हो जावें 'तएणं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं ३ जाव एवं घुत्ते समाणे हद्वतह जाच एवं देवोत्ति आणाए विणएणं बघणं पडिसुणेइ, पड़िમાળા પહેરે છે, જે દેવ જે પ્રકારનાં અલંકાર પહેરે છે, તે દેવ તે પ્રકારની માળાઓ તેમજ અલંકારોથી સુશોભિત થઈને આવે હાથમાં કટ, ભુજાઓમાં ત્રુટિત-ભુજ બંધ પહેરીને આવે. આવતા સમયે તેઓ દિવ્ય વાદ્યોના તુમુલ અવનિ સાથે આવે. मडी यावत् ४थी 'महयाहयणट्टगीयधाइयततीतलतालतुडियधणमुइंगपडुपडहवोइअ' मा પાઠને સંગ્રહ થયે છે. એ પની વ્યાખ્યા પહેલાં ઘણીવાર કરવામાં આવી છે. તે
ज्ञासुमे। त्यांथी या प्रयत्न ४२. 'णियय-परियोलसंपरिखुडा सयाई २ जाणविमाण वाहणाई दुरूढो समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतियं पाउन्भवह' तेथे। પિત–પોતાની ઈષ્ટ મંડળી સહિત તેમજ પોતાના પરિવાર સહિત અહીં આવે અને ત્વરિત ગતિથી આવે આવતી વખતે તેઓ બધા પોતપોતાના યાન-વિમાનેનો ઉપગ કરે. એટલે કે યાન-વિમાન ઉપર આરૂઢ થઈને આવે અને આવીને શકની પાસે ઉપસ્થિત થઈ જાય. तए ण से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं ३ जाव एवं वुत्ते समाणे हट्ट तुद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org