SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः रु. ४ इन्द्रकृत्यावसरनिरूपणम् ६२५ शब्दां योजनपरिमण्डलां सुघोषां तन्नाम्नी घण्टां त्रिः कृत्वः वारत्रयम् उल्लालयति वाक्ष्यति ताडयतीत्यर्थः । 'तएणं तीसे मेघोषरसिअगंभीरमहुरयरसदाए जोयणपरिमंडलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालि आए समाणीए सोहम्मे कप्पे अण्णेहिं एगणेहिं बत्तीसविमाणावाससयसहस्से हिं' ततः घण्टाताडनानन्तरं खलु तस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां त्रिः कृत्वः, उल्लालितायां ताडितायां सत्यां सौधर्म कल्पे अन्येभ्यः एकोनेभ्यो द्वात्रिंशद् विमानावाप्रशतसहस्रेभ्यः, अत्र सप्तम्यर्थे तृतीया तेन अन्येषु एकोनेषु द्वात्रिंशद् विमानावासशतसहस्रेषु द्वात्रिंशद विमानरूपाः ये आवासाः देववासयोग्यानि विमानानि तेषां शतसहस्रेषु-द्वात्रिंशल्लक्ष्यसंख्यकविमानेषु इत्यर्थः, 'अण्णाई एगृणाई बत्तीसं घण्टासयमहस्साई जमगमगं कणरुणारावं काउं पयत्ताई हुत्था इति' अन्यानि एकोनानि द्वात्रिंशघण्टाशत सत्राणि एकोना-द्वात्रिंशल्लक्ष संख्यायुक्ता घण्टा इत्यर्थः । यमकसमकं युगपत् कणकणारावं कण कणाशब्दं कर्तुं प्रवृत्तानि आसन् इति । घण्टानादतो यत्प्रवृत्तं तदाह-तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडियसद्दसमुट्टिअ घंटापडेंसुआ सयसहस्ससंकुले जाए आवि होत्था' ततः घण्टानां कणकणशब्दप्रवृत्तेरनन्तरं खलु सौधर्मः कल्पः रसई जोयणं परिमण्डलं सुघोसं घंटे तिखुत्तो उल्लालेइ, तए णं तीले मेघोघरसिअ गम्भीरमहरयरसदाए जोयणपरिमण्डलाए सुघोसाए घण्टाए तिक्खुत्तो उल्लालि आए सभाणीए' वहां आकर के उसने अघोघ के रसित के जैसी गंभीर मधुरतर शब्दवाली एवं एक योजन परिमण्डल वाली सुघोषा घंटा को तीन वार ताडित किया इस प्रकार उस मेघोष के रमित के जैसी गंभीर मधुर तर शब्दवाली एवं एक योजन्म परिमण्डलवाली सुघोषा नामकी घंटा के तीन वार ताडित होने पर 'सोहम्मे कप्पे अण्णेहिं एगणेहिं बतीसविमाणाबाससयसहस्सेहिं अण्णाई एगूणाई बतीसं घण्टासय सहस्साइं जमगसमगं कणकणारावं काउं पयत्ताई हत्था इति' सौधर्म कल्प में और भी १ कम ३२ लाख विमानों में १ कम ३२ लाख और भी दूसरी घंटाएं एक साथ कण कण शब्द करनेलगी 'तएणं से सोहम्मे घंटं तिक्खुत्तो उल्लालेइ, तए णं तीसे मेघोघरसिअ गम्भीरमहुयरसदाए जोयणपरि मण्डलाए सुघोसार घण्टाए तिक्खुत्तो उल्ललिओए सपाणीर' त्या आवीन तेणे भेधाधना રસિત જેવી ગંભોર, મધુરતર શબ્દવાળી તેમજ એક જન પરિમંડળવાળી સુઘાષા ઘંટાને ત્રણ વાર તાડિત કરી આ પ્રમાણે તે મેઘના રસિત જેવી ગંભીર, મધુરતર શબ્દવાળી તે જ એક જન પરિમડેલવાળી સુષા નામક ઘંટા ત્રણ વાર તાડિત ४२४ मा? त्यारे 'सोहम्मे कप्पे अण्णेहिं एगूणेहिं बतीस विमाणावाससयसहस्सेहि अण्णाई एगूणाई वत्तीसं घण्टासयसहस्साइं जमगसमगं कणकणारावं का पयत्ताई हुत्था इति' સૌધીક૯પમાં એક કમ ૩ર લાખ વિમાનમાં, ૧ કમ ૩૨ લાખ બીજી ઘંટાઓ એકી સાથે आनन मनन 8 eी. 'तर णं से सोहम्मे कप्पे पासायविमाणनिक्खुडावडिअ सदस o 102 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy