SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.४ इन्द्रकृत्यावसरनिरूपणम् हित्ता' संप्रेक्ष्य निश्चित्य 'हरिणेगमेसि पायताणीयाहिवई देवं सदावेई' हरिणिगमेषिणम् हरेः इन्द्रस्य निगमम् इच्छतीति हरिनिगोषी तम् अथवा हरिणैगमेषिणम् हरेः इन्द्रस्य निगमे पीनामा देवस्तम् पदात्यनीकाधिति देवं शब्दयति 'सदावित्ता' शब्दइत्वा आय ‘एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्' किमवादिदित्याह-'खिप्पामेव' इत्यादि 'खिप्पामेव भो ! देवाणुप्पिया' क्षिप्रमेव अतिशीघ्रमेव भो देवानुप्रिय ! 'सभाए मुहम्माए' सभायां सुधर्मायां 'मेघोघरसियगंभीरमहुरयरसई' मेघौधरसित गम्भ रमधुरतरशब्दाम मेघानामोघः संघातो मेघौवः तस्य रसितं गर्जितं तद्वत् गम्भीरो गाम्भीर्ययुक्तो मधुरतारश्च शब्दो यस्याः सा तथा भूताम् ताम् । पुनः कीदृशाम् 'जोयणपरिमंडलं' योजनपरिमण्डलाम् योजनप्रमाणं परिमण्डलम् वृत्तत्वं ययाः सा तथाभूता ताम् । पुनः कीदृशाम् 'सुघोसं मुसरं घंट' सुघोषां नाम सुस्वरां घण्टाम् 'दिक्खुत्तो उल्लालेमाणे उल्लालेमाणे' निः कृत्वः त्रीन् वारान उल्लाल. यन् उल्लालयन्-ताडयन् ताडयन् 'महया महया सदेणं उग्घोसेमाणे उग्बोसेमाणे एवं वयाहि' महता महता बृहता बृहता शब्देन उद्घोषयन् उदघोषयन् एवं वक्ष्यमाणप्रकारेण वर-ब्लहि 'आणवेइ णं भो ! सक्के देविंदे देवराया' आज्ञापयति, आदिशति खलु भो देवाः ! शक्रो जाऊं और मैं भी भगवान् तीर्थकर के जन्म की महिलाकरू । ऐसा विचार करके उसने 'हरिणेगमेसिं पायत्ताणीधादिवई देवं सद्दावेई' हरिनैगमेषी-नामके देव को जो कि पदात्यनीक का अधिपति होता है बुलाया 'सदावित्ता एवं वयासी' और बुलाकर उससे ऐसा कहा-'खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसिअ गंभीरमहर यरसदं जोयण परिमडलं सुघोसं सुसरं घंट तिकखुत्तो उल्लालेमाणे २ महया महया सद्देणं उग्घोसेमाणे उग्धोसेमाणे एवं वयाहि' हे देवानुप्रिय ! तुम शीघ्र ही सुधर्ना सभामें मेघ के समूह की जैसी आवाज करनेवाली, गंभीर मधुरतर शब्द वाली एवं अच्छे स्वरवाली ऐसी सुघोषा घंटाको किजिसकी गोलाई एक योजन की है तीन वार बजा बजा कर ऐसी वार बार जोर जोर से घोषणा करते हुए कहो-'आणवेणं भो सक्के હું ત્યાં જાઉં અને ભગવાન તીર્થકરના જન્મનો મહિમા કરું. આ પ્રમાણે વિચાર કરીને तेणे 'हरिणेगमेसि पायताणीयाहिवइं देवं सदावेइ' निगमेषी-नाभर हेवन , २ पहात्यनी४३ अधिपति डोय छे. मोसाव्या. 'सदाक्त्तिा एवं बयासी' म मावीन तर ॥ प्रमाणे ४थु-'खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसिअगंभीरमहुरयरसदं जोयणपरिमंडलं सुघोसं सुसरं घंटे तिक्खुत्तो उल्लालेमाणे २ महया २ सदेणं उग्घोसेमाणे उग्घोसेमाणे एवं बयाहि' हेवानुप्रिय ! तमे शी सुधर्मा समामा मेध-सभूलनामा વનિ કરનારી, ગંભીર મધુરતર શબ્દવાળી તેમજ સારા સારવાળી એવી સુઘાષા ઘંટાને કે જેની ગેળાઈ એક જન જેટલી છે, ત્રણ વાર વગાડી વગાડીને એવી વારંવાર જોર नयी ५॥ ४२di 'आणवेइणं भो सक्के देविदे देवराया गच्छइ ण भो सक्के Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy