SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे जाव संकप्पे समुपज्जित्था' ततः सिंहासनोपवेशनानन्तरं खलु तस्य शक्रस्य सौधर्माधिपतेः देवेन्द्रस्य देवराजस्य अयमेतावद् पो यावत्संकल्पः समुदपद्यत समुत्पन्नः अत्र यावत्पदात् अज्झथिए १, चिंतिए २, कपिए २, पत्थिर ४, मणोगए ५, इति ग्राह्यम् तत्र अय मेता वद्रूपः तीर्थकर जन्ममहोत्सवं कर्तुं तद्वनगमनविषयक विचारः 'अज्झस्थिए' आध्यात्मिकः अध्यात्मविषयकः आत्मगतः अङ्कुरइव १ तदनु 'चिंतिए' चिन्ततः पुनः पुनः तत्र गमनविषयक स्मरणरूपो विचारः द्विपत्रितइव २ । तदनु 'कप्पिए' कलितः स एव व्यवस्थायुक्तः, इत्थं रूपेण तत्र तीर्थकर जन्ममहोत्सवं करिष्यामीति कार्याकारेण परिणतोविचारः पल्लवितइव ३। तदनु 'पत्थिए' प्रार्थितः स एव विचारः 'इष्टरूपेण स्वीकृतः पुष्पितइव ४ । 'मणोगए संकप्पे' मनोगतः संकल्पः मनसि दृढरूपेण निश्चयः, इत्थमेव मया कर्तव्यमिति विचरः फलित इव ५ । समुत्पन्न इत्यर्थः कोऽसौ इत्याह-'उप्पण्णे खलु' इत्यादि 'उप्पण्णे खलु भो ! जंबुद्दीवे दीवे भगवं तित्थयरे तं जीयमेयं तीय पच्चुप्पण्णमण।गयाणं सकागं देविंदाणं देवराईणं तित्थयराणं जम्मणमहिम करित्तए' उत्पन्नः खलु भोः जम्बूद्वीपे द्वीपे मध्यजम्बूद्वीपक्षेत्रे भगवांस्तीर्थकर तस्माजीतमेतत् आचार एषः, अतीत प्रत्युत्पन्नानागतानां भूतवर्तमानभविष्यत्कालिकानां शक्राणां देवेन्द्राणां देवराजानां जन्ममहिमानं तीर्थंकरजन्ममहो त्सवं कर्तुम् 'तं गच्छामि गं अहंपि भगवओ तित्थयरस्त जम्मणमहिमं करेमित्ति कट्टु एवं संपेहेई' तत् गच्छामि खलु अहमपि शक्रो भगवतस्तीर्थकरस्य जन्ममहिमानं जन्ममहोत्सवं करोमोति कृत्वा मनसि विचार्य एवम् हेतुभूतभाविवक्ष्यमाणं संप्रेक्षते निश्चयं करोति 'संपे. प्पज्जित्था' इसके बाद उस देबेन्द्र देवराजशक को यह इस प्रकार का यावत् संकल्प उत्पन्न हुआ-'उप्पण्णे खलु भो जंबु द्दीवे-द्दीवे भगवं तित्थयरे जं जीय. मेयं तीय पच्चुप्पणमंणागयाणं सक्काणं देविदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए' जम्बूद्वीप नाम के द्वीप में भगवान् तीर्थकर का जन्म हो चुका है प्रत्युत्पन्न अतीत एवं अनागत देवेन्द्र देवराज शक्रों का परम्परा से चला आया हुआ यह आचार है कि वे तिर्थकरों का जन्मोत्सव मनायें अतः 'गच्छामिणं अहंपि भगवओ तित्थगरस्स जम्मणमहिम' करेमित्ति कहु एवं संपेहेइ' त२५ भु५ ४री मेसी गयी. (१) तएणं तस्स सक्कस्स देवि दस्स देवरण्णो अयमेयारूवे जाव संकप्पे समुप्पज्जित्था' त्यार पाहत देवेन्द्र १२।४ शने 24 तन यात् ३८५ मध्ये।. 'उप्पण्णे खलु भो जंबुद्दीवे दीवे भगवं तित्थयरे जं जीयमेयं तीयपच्चुप्पणमणागयाणं सक्काणं देविदाणं देवराईणे तित्थयरागं जम्मणमहिमं करेत्ता ए' मृद्धी५ नाम दीपमा ભગવાન તીર્થકરને જન્મ થઈ ચુકી છે. પ્રત્યુત્પન્ન, અતીત તેમજ અનાગત દેવેન્દ્ર, દેવરાજ શકોને પરંપરાગત આ આચાર છે કે તેઓ તીર્થકરોને જન્મોત્સવ ઉજવે. मेथी 'गच्छामि णं अहं पि भगवओ तित्थगरस्स जम्मण महिमं करेमि त्तिक? एवं संपहेइ' (१) म सपनाको 'अज्झथिए चिंतिए, कप्पिए' वगेरे विशेषणेछ, त गडीत થયા છે. એ બધાં વિશેષણ પદ્યની વ્યાખ્યા યથાસ્થાન ઘણું સ્થાન પર કરવામાં આવી છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy