SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ जम्बुद्वीपप्राप्तिसत्रे साहरइ' कटकटिकस्तम्भिते भुजे संहरति तत्र कटके प्रधानबलये त्रुटिके च बाहुरक्षकभूषणविशेषौ तैः स्तम्भिते भुजे बाहू संहरति 'साहरित्ता' संहृत्य करयलपरिणहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं क्यासी' करत लपरिगृहीतं दशनखं शिरसावत मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवादीत उगवान् स शक्रः किमवादीत् इत्याह- णमो. स्थुणं' इत्यादि 'नमोत्थुगं अरहताणं भगवंताणं आइगराणं तित्थयर णं सयं संबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं पुरिसर पुंडरीमा पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खु रयाणं मग्गदाणं सरणदयाणं जीवदयाणं बोहिदयाणं पम्मइयाणं धम्मदेशाणं धम्मणापगाणं घमसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवोताणं सरणं गई पईट्ठा अपडिहयवरण दसणधराणं विअट्टछ उमाणं जिणाणं साहरइ, साहरित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटट एवं घयासी) नीचे थोडा सा झुककर उसने कटकों को-प्रधानबलयों को एवं बाहुके आभूषणों को संभालते हुए दोनों हाथों को जोडा जोडकर और उन्हें अंजुलि के रूप में बनाकर एवं मस्तक के उपर से उसे घुमाते हुए फिर उसने इस प्रकार से कहा-(णमोत्थूणं अरहताणं भगवंताणं, आइगराणं तित्थयराणं लयं संबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवर पुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं) मैं ऐसे अर्हतभगवन्तों को नमस्कारकरता हूं जो अपने शासन के अपेक्षा धर्म के आदिकर है तीर्थकर हैं स्वयं संवुद्ध हैं, पुरुषोत्तम हैं, पुरुसिंह हैं, पुरुषवर पुंडरीक हैं, पुरुषवर गंधहस्ती हैं, लोकोत्तम हैं, लोकनाथ हैं, लोकहित हैं लोकप्रदीप हैं, लोकप्रद्योतकर हैं 'अभयदया, चवुयाणं, गरगयाणं, सरणदपच्चुण्णमित्ता कडगतुडियधभियाभो भुयानो साइरइं साहरिता हारपटारिवाहि सिरसावत्तं मत्थए अंजलि कटु एवं वयासी' नाये थे.उ. नमित न तो ४।-प्रधान વલને–અને બાહુઓના આભૂષણેને સંભાળતાં બનને હાથ જે ડૂય. હાથ જોડીને અને હાથને અંજલિના રૂપમાં બનાવીને તેને મસક ઉપર ફેરવતાં તેણે આ પ્રમાણે કહ્યું'णमोत्थूणं अरहंताणं भगवंताणं, आइगराणं, तित्थरोणं, सर्व संबुद्धाणं, पुग्मुित्तमाणं, पुरिससीहाण, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं, लोगुत्तमाणं, लोगणाहाणं लोग' हियाणं, लोगपईवाणं, लोगपज्जोअगराणं' मे! मत पन्तने नभ२४२ ४३ छु કે જેઓ પિતાના શાસનની અપેક્ષાએ ધર્મના દિ૨ છે, તીર્થકર છે, સ્વયં સંબુદ્ધ છે, પુરુષોત્તમ છે, પુરુષ સિંહ છે, પુરુષવર પુંડરીક છે, પુરુચર ગંધ હસ્તી છે, કેत्तम छे. सोनाथ छे, सहित छ, ४ प्रही ५ छ, a४ प्रयो। ४२ छे, 'अभयदयाणं, चक्खुदयाणं, मगदयाण, सरणदयाणं जीवदयाणं, बोहियाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचाउरंतचक्कबहीण' समय छ, यसय४ छ, भागय छ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy