SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. ४ इन्द्र कृत्यावसरनिरूपणम् ६१५ उस वियरोमकूवे' धाराहत कदम्ब कुसुमरोमाञ्चित्तोच्छ्रितरोमकूपः तत्र धाराऽऽहतं जलधारयाऽभिघातितं यत् कदम्बकुसुमं कदम्बनामक पुष्पविशेषः तद्वत् रोमाञ्चितः रोमाञ्चः संजातो यस्य स तथा भूतः, यथा धारापाते कदम्बमतिशयेन विकाशितं भवति, तद्वत् अयमपि रोमाञ्चन युक्तः अत एव उच्छ्रितः ऊर्ध्वोत्थितः रोमकूपो यस्य स तथा भूतः यथा अविकसितं कदम्बकुसुम जलधाराभिगहतं सत् उर्ध्वोत्थितं सर्वथा विकसितं भवति तथैव हर्षजन्य रोमाचेन ऊर्ध्वोत्थितरोम कूपवान् इत्यर्थः, तथा 'विअसियवर कमलनयनत्रयणे' विकसितवर कमलनयनवदनः विकासिते प्रफुल्लिते वरकमलनयने श्रेष्ठकमलनेत्रे वदनं च यस्य स तथाभूतः, तथा 'पचलियवर डगडियकेउरमउडे' प्रचलित वस्टत्रुटित केयूरमुकुटः, तत्र प्रचलिते तीर्येकर जन्मजनितद्दर्पातिशयात् कम्पिते वर कटके प्रधानवलो त्रुटिके बाहुरक्षकों केयूरे बाहवो. भूपविशेष मुकुटं कुण्डलं च यस्य स तथा भूतः तथा 'कुंडलहारविरायंतरइयवच्छे' कुण्डलहारविराजमानरविदवक्षस्कः तत्र हारेण उक्तहर्षातिशयात् प्रचलितमुक्ताहारेण विराजमानम् अतएव रतिदं च प्रमोदजनकं वक्षः वक्षस्थलं यस्य स तथाभूतः तथा 'पालं वपलं माणघोलंत भूसणघरे' प्रलम्बप्रलम्बमानघोलद् भूषणधरः रुत्र प्रलम्बमानः अतिदीर्घः प्रालम्बो वरकमलनयणवणे) देखकर के वह हृष्ट तुष्ट और चित्स में आनन्द युक्त हुआ प्रीति युक्त मनवाला हुआ परम सौमनस्थित हुआ हर्ष के वश से जिसका हृदय उछलने लगा ऐसा हुआ मेघ धारा से आहत कदंब पुष्प की तरह रोम कूप उसके उर्ध्वमुख होकर विकसित हो गये नेत्र और सुख उसके विकसितकमल के तुल्य बन गये (पचलियवरकडगतुडियंकेयूरमउडे) उसके श्रेष्ठ कटक त्रुटित केयूर और मुकुट चञ्चल हो गये क्यों कि हर्ष के मारे उसका सारा शरीर फडक ने लग गया था (कुंडलहार विराजियवच्छे) कानों के कुण्डलों से और कंठगत हार से उसका वक्षः स्थल शोभित होने लगा (पालंब पलंवमाणघोलंत भूसण धरे) इसके कानों के झूमके लम्बे थे इसलिये इसने जो कंठ में भूषण धारणकर रखेथे वे उनसे रगडने लग गये तात्पर्य यही है कि हर्षातिरेक से इसका शरीर દૃષ્ટ-તુષ્ટ અને ચિત્તમાં આનદ યુક્ત થયા, તે પ્રીતિયુક્ત મનવાળા થયા. તે પરમ સૌમનસ્પિત થયા, હર્ષાવેદ્યથી જેનુ હૃદય ઉછળવા લાગ્યુ છે, એવા તે થયે, મેઘધારાથી આહુત કમ પુષ્પની જેમ તેના મકૂપે ઊર્ધ્વમુખ થઈને વિકસિત થઈ ગયા. નેત્ર અને भुतेनाविति भवत् थ गया. 'पचलियवरकडग तुडिय केयूर मउडे' तेना श्रेष्ठ કટક, ત્રુટિત, કેયૂર અને મુકુટ ચંચળ થઈ ગયાં કેમકે હર્ષાવેશમાં તેનું આખુ શરીર इच्छत्रा सायु तु. 'कुंडल हार वेरा जयवच्छे' अनोना मुंडनोश्री तेभन मुहगत हारथी तेतु वक्षस्त्रण शोलित थवा साग्यु 'पालं पलंबमाणघोलंत भूसणवरे' तेना अनाना ઝૂમખાએ લાંબા હતા, એથી તેણે કંઠમાં જે ભૂષણેા ધારણ કરી રાખ્યાં હતાં. તેમનાથી તે ઘતિ થવા લાગ્યા. તાત્પર્ય આ પ્રમાણે છે કે હર્ષાતિરેકથી તેનુ શરીર ચ ંચળ થઈ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy