________________
૪
अम्बूद्वीपप्रज्ञप्तिसूत्रे
कृतानि तन्त्रगातलौ हस्तौ तालाश्च केशिकाः तूर्याणि च पटहादीनि इति अहतनाटय गीतवादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो मेघः तदाकारो यो मृदङ्गो मेघवत् ध्वनिमान् ध्वनिगाम्भीर्यसादृश्यात् स चासौ पटुना दक्षेण वादितश्च यः पटहः सवनमृदङ्गपापले पटः तेषां रवः शब्दः तेन करणभूतेन अत्र मृदङ्गग्रहणं तूर्यादिवाद्येषु प्रधानं बोध्यम् 'दिखाई भोग भोगाई मुंजमाणे विदरr' दिव्यान् भोगभोगान् भुञ्जानो विहरति तिष्ठति स सौधर्माधिपतिः
'तरणं तस्स सक्क्स्स देविंदस्स देवयणो आसणं चल३' ततः खलु तदनन्तरं किल तस्य शक्रस्य सौधर्माधिपतेः देवेन्द्रस्य देवराजस्य आसनं सिंहासनं चलति नलायमानं भवति 'तएणं से सबके जान आसणं चलियं पासइ. ततः खलु स शक्रो यावत् आसनं चलितं पश्यति' अत्र यावत्पदात् देवेन्द्रो देवराज इति ग्राह्यम् 'पासित्ता' दृष्ट्वा 'ओहि परंज' अवधि प्रयुक्ते अवधिज्ञानेन पश्यति 'परंजिता ' प्रयुज्य 'भगवं तित्थयरं ओहिणा आभोएइ, स शक्रः भगवन्तं तीर्थकरम् अवधिना अवधिज्ञानेन आभोगयति जानातीत्यर्थः 'आमोइत्ता' आभोग्य ज्ञात्वा 'हट्ट तुचित्ते आनंदिए पी मणे परमसोमणस्पिए हरिसवसविसप्पमाणहियए' हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशविसर्पद् हृदयः तथा 'धाराहय कथं कुसुमचंचुमाल इय को में बजाये गये इन तंत्रीतल आदि अनेक बाजों की ध्वनि पूर्वक दिव्य भोग भोगों को भोग रहा था (तएणं तस्स सक्क्स्स देविंदस्स देवरण्णो आसणं चलइ, तणं से सक्के जाब आसणं चलिअं पासद, पासित्ता ओहिं परंजइ) इतने में उस देवेन्द्र देवराज शक्र का आसन कंपायमान हुआ आसन को कंपायमान देख कर उस शक्र ने अपने अवधिज्ञान को व्याप्रत किया (पउंजित्ता भगवं तित्थवरं ओहिणा आभोएइ) अवधिज्ञान को व्यावृत करके उसने तीर्थंकर को देखा (आमोहन्ता हट्ठतुट्ठचिते आनंदिए, पीइमणे, परमसोमणस्सिए, हरिसवसविसप्पमाणहियए धाराहयकयंबकुसुम चंचुइय उसवियरोमकूवे वियसिय विहरइ' नाट्यगीत वगेरेमां वगाउवामां आवेलां तंत्री-तास वगेरे भने 'वाघोना मधुर स्वराने सांगतो दिव्य लोगोंनो उपलोग ठरतो रहेतेो हतो. 'तरणं तस्स सक्कर देविंदस्स देवरण्णो आसणं चल, तरणं से सक्के जाव आसणं चलिअं पासइ पासित्ता ओहिं पजइ' आसामी ते देवेन्द्र देवराज शासन पायमान थ्यु पोताना आसनने उपायमान तु लेने ते शडे पोताना अवधिज्ञानने व्यावृत 'पउंजित्ता भगवं तित्थरं ओहिणा आभोएइ' अवधिज्ञानने व्यावृत श्रीने तेथे तीर्थ अरने भैया. 'आभोत्ता हट्ट तुट्ठ चित्ते आनंदिए, पीइमणे, परमसोमणस्सिए, हरिसवसविसप्पमाणहियए धायक बकुसुम चंचुइय उसविय रोमकूवे वियसिय वरकमलनयणवयणे' नेहाने ते (१) यथा स्थान इन वादित्रों की व्याख्या पहिले की जा चुकी है । ૧ યથાસ્થાન એ વાજીંત્રોની વ્યાખ્યા કરવામાં આવી છે.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org