SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् ६१३ आधिपत्यादिकम् 'अटूं अग्गमहीसीणं सपरिवाराणं' अष्टानाम् अग्रमहीषीणाम् सपरिवाराणाम् आधिपत्यस्वामित्वादिकम् तथा 'तिन्हं परिसाणं' तिसृणां परिपदाम् आधिपत्यादिकम् तथा 'सराण्हं अणिणणं' सप्तानामनीकानाम् सैन्यानाम् 'सत्ताहं अणियाहिवईणं' सप्तानाम् अनीकाधिपतीनाम् सेनापतीनामित्यर्थः 'चउन्हं चउरासीणं आयरक्खदेवसाहस्सीणं' चतुरचतुरशीतेरात्मरक्षकदेवसहस्राणाम् चतुश्चतुरशीतिसहस्रसंख्यकात्मरक्षक देवानामित्यर्थः, आधिपत्यादिकम् तथा 'अन्नेसिंच बहूणं सोहम्मकप्पवासीणं' अन्येषां च बहूनां सौधर्म कल्पवासिनाम् 'माया देवाण य देवीण य' वैमानिकानाम् देवानां देवीनां च 'आहेवच्च पौरवच्च सामित्तं भट्रिट्टत्तं महत्तरगतं अणाईसर सेणावच्च' आधिपत्यं पौरपत्यं स्वामित्वं भर्तृत्वं महतरकत्वम् आज्ञेश्वर सेनापतित्वं च 'कारेमाणे पालेमाणे' कारयन् पालयन् 'महयाहयण गीयवाइय तंतीतलतालतुडियघणमुईं गपडपट हवा इयरवेणं, महताहत नाटययगीतवादिततःत्रीतलतालतूर्यनमृदङ्गपटुपटहवादितरवेण तत्र महता प्रधानेन बृहता वा रवेण इत्यग्रे सम्बन्धः । अतः अनुबद्धो स्वस्येतिविशेषणम् नाट्यम् नृत्यं तेन युक्तं गीतं तच्च वादितानि च शब्दवन्ति परिमाणं सत्तन्हं अणीमाणं सत्तव्हं अणीयाहिवईणं चउन्हं चउरासीणं आयरक्खदेव साहस्सीणं अण्णेसिंच बहूगं सोहम्मकप्पवासीणं वैमाणियाणं देवाण य देवीण य' वह इन्द्र अपने सौधर्म देवलोक में रहता हुआ ३२ लाख विमानों का ८४ हजार सामानिक देवों का ३३ त्रयस्त्रिंश देवों का सपरिवार आठ अग्रमहिषियों का, तीन परिषदाओं का सात सैन्यों का सात अनिकाधिपतियों का चार चौरासी हजार अर्थात् ३ लाख ३६०:० हजार आत्मरक्षक देवों का, तथा और भी अनेक सौधर्मकल्पवासी वैमानिक देवों और देवियों का 'आहेवच्चं पोरे - वच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणे पालेमाणे' अधिपत्य, पौरपत्य, स्वामित्व भर्तृत्व, महत्तरकत्व और आज्ञेश्वर सेनापतित्व करता हुआ पलवाता हुआ (महमायणदृगीयवाइय तंतीतलताल तुडिय घणमुअंगपडुप्पट वाइयरवेणं दिव्वाई भोग भोगाई भुंजमाणे विहरइ) नाट्यगीत आदि याणं सन्तं अणीय. हिवई गं चउन्हं चउरासीगं आयरक्खदेव साहरसीगं अण्णेसिंच बहूणं सोहम्म कम्पवासीणं वैमाणियाणं देवाण य देत्रीण य' ते न्द्र पेताना सौधर्म हेवा भां રહીને ૩૨ લાખ વિમાને!, ૮૪ હજાર સામાનિક ધ્રુવે, ૩૩ ત્રાય×િશ-ધ્રુવે, ચાર લેકपालो, सपरिवार मा सश्रमहिषी, ऋणु परिषहा, सात सैन्यो, सात अनीअधियતિએ, ચાર ચાર્થીસી હજાર એટલે કે ૩૩૬૦૦૦ આત્મરક્ષક દેવા, તથા અનેક સૌધ हवासी वैमानि देवेो मने देवीको 'आहेवच्चं, पोरेवच्चं, सामित्तं, भट्टित्तं, महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे' (५२ आधिपत्य, पौरपत्य, स्वामित्व, भर्तृत्व, भडुत्तर४त्व भने आज्ञेश्वर सेनापतित्व उरतो, तेभने पोताना शासनभां राणतो. 'महया हयणट्टगीय वाइयतंतीतलता लडियघणमुअंग पडुप्पड हवाइरवेणं दिव्बाई भोगभोगाई भुंजमाणे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy