________________
५४
जम्बूद्वीपप्रज्ञप्तिसूत्रे
अस्या सम्प्रति येन तोरणेन निर्गमो, यस्य च क्षेत्रस्य स्पर्शना यावांश्च नदी परिवारो, यत्र च संक्रमस्तथा प्राह - ' तस्स णं' इत्यादि ।
मूलम् - तस्स णं गंगप्पवायकुंडस्स दाहिणिल्लेणं तोरणेणं गंगामहाई पढा समाणी उत्तरद्धभरहवासं एजमाणी २ सतहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे खंडप्पवायगुहाए वेयद्धपव्वयं दालइत्ता दाभिरहवा एजमाणी २ दाहिणद्बभरहवासस्स बहुमज्झदेसभागं गंता पुरस्थाभिमुही आवत्ता समाणी चोदसहिं सलिलासहस्से हिं समग्गा अहे जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समप्पेइ । गंगा णं महाणई पत्रहे छ सकोसाई जोयणाई विक्खंभेणं, अद्धकोसं उव्वेहेणं, तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहे बासट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं सकोसं जोयणं उव्वेहेणं पासिं दोहिं पउमवरवेइयाहि दोहिं वणसंडेहिं संपरिक्खित्ता, वेइयावणसंडवण्णओ भाणियत्रो । एवं सिंधु वि णेयव्वं जाव तस्स णं पउमदहस्स पच्चत्थि - मिल्लेणं तोरणेणं सिंधु आवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुडं, सिंधुदी अट्ठो सो चेव जात्र अहे तिमिसगुहाए वेयद्धपव्वयं दालइत्ता पञ्च्चत्थिमाभिमुही आवत्ता समाणा चोइससलिला अहे जगई पच्चत्थि - मेणं लवणसमुहं जाव समप्पेइ, सेसं तं चेव त्ति ॥ सू० ५ ॥
छाया-तस्य खलु गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेण गङ्गा महानदीप्रव्यूढा सती उतरार्द्ध भरतवर्षम् एज्जमाना २ सप्तभिः सलिलासहस्रैः आपूर्यमाणा २ अधः खण्ड प्रपातगुहाया वैताढपर्वतं दारयित्वा दक्षिणार्द्ध भरतवर्ष मेजमाना २ दक्षिणार्द्ध भरतवर्षस्य बहुमध्यदेशभागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्रैः समग्रा अधो जगतीं दारा पौरस्त्ये लवणसमुद्रं समर्पयति । गङ्गा खलु महानदी प्रवहे पट्टसक्रोशानि योजनानि विष्कम्भेण अर्द्ध कोशमुद्वेवेन, तदनन्तरं च खलु मात्रया २ परिवर्धमाना २ मुखे द्विषष्टि योजनानि अर्द्धयोजनं च विष्कम्भेण सक्रोशं योजनमुद्वेधेन उभयोः पार्श्वयोः द्वाभ्यां पद्मघरवेदिकाभ्यां द्वाभ्यां वनपण्डाभ्यां संपरिक्षिप्ता, वेदिका वनपण्डवर्णको भणितव्यः एवं सिन्ध्वा अपि नेतव्यं यावत् तस्य खलु पद्महस्य पश्चिमेन तोरणेन सिन्ध्यावर्त कूटे दक्षिणाभिमुखी सिन्धुप्रपातकुण्डं सिन्धुद्वीपः अर्थः स एव यावद् अवस्तमिस्रगुहाया वैताढ्य -
Jain Education International
,
,
For Private & Personal Use Only
www.jainelibrary.org