________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमहानदीस्वरूपनिरूपणम् उच्चत्वेन तद्भवनं वर्णयितुमाह-'अणेगे' त्यादि-आयामादि विभागादिकं शयनीयं वर्णकपर्यन्तं सूत्रं सव्याख्यमनन्तरसूत्रोक्त श्रीदेवी भवनानुसारेण बोध्यम् । ___अथ गङ्गाद्वीपस्यान्वर्थनामहेतुं पृच्छति-'से केणटेणं' इत्यादि। ‘से केणटेणं जाव' अथ केन अर्थेन कारणेन यावत् यावत्पदेन-"भंते ! एवं वुच्चइ गंगादीवे गंगादीवे ? गोयमा ! गंगाय इत्थ देवी मदिडिया महज्जुइया महव्वला महाजसा महासोक्खा महाणुभागा पलिओवमहिइया परिवसइ मैं एएणटेणं एवं वुच्चइ गंगादीवे" इति संग्राह्यम् । ___एतच्छाया-"भदन्त ! एवमुच्यते गङ्गाद्वीपो गङ्गाद्वीपः । गौतम गङ्गा चात्र देवी महदिका महाद्युतिका महाबलमहायशाः महासौख्या महानुभागा पल्योपमस्थितिका परिवसति तद् तेनार्थेन एवमुच्यते गङ्गाद्वीपो गङ्गाद्वीपः । 'अदुत्तरं च णं' इत्यादि, 'सासए नामधेज्जे पण्णत्ते' इत्यन्तं सर्व पद्महूदवद् विज्ञेयम् । व्याख्या स्पष्टा ।। सू० ४ ॥ कोश का है विष्कंभ की अपेक्षा आधे कोश का है तथा ऊंचाई की अपेक्षा यह कुछ कम आधे कोश का है अनेक शत स्तंभों ऊपर यह खडा हुआ है यावत् इसके ठीक बीच में एक मणिपीठिका है और उस मणिपीठिका के ऊपर एक शयनीय है इत्यादि रूप से सब वर्णन यहां पर श्रीदेवी के भवन का जैसा वणक किया गया है वैसा ही जानना चाहिये (स केगट्टेणं जाव सासए णामधेज्जे पण्णत्ते) हे भदन्त ! इस द्वीप का नाम गंगा द्वीप ऐसा किस कारण से हुआ है इसके उत्तर में प्रभु कहते हैं-(गोथमा ! गंगा य इत्थ देवो माहड्डिया भहज्जुइया महन्बला महाजसा महासोक्खा महाणु मावा पलि ओवमट्टिइया परिवसह, से एएण?णं एवं वुच्चइ गंगादीवे गंगादावे) यह इस प्रकार का उत्तररूप सूत्रपाठ यहां यावत्पदसे गृहीत हुआ है तथा यह पाठ (अदुत्तरं च णं सासए णामधेज्जे पण्णत्ते) इस सूत्रपाठ तक गृहीत हुआ है इस पाठ गत पदों की व्याख्या पद्महूद प्रकरण में कथित पदों की व्याख्या के अनुसार ही है ।।सू०४॥ જેટલું છે અને વિષ્કભનાં અપેક્ષાએ અર્ધા ગાઉ જેટલું છે. તેમજ ઊંચાઈની અપેક્ષાએ ભવન કંઈક અ૬૫ અર્ધા ગાઉ જેટલું છે. અનેક શત તેની ઉપર એ ભવન સ્થિત છે. યાવત્ એની દીક મધ્ય ભાગમાં એક મણિ પીઠિકા છે, અને તે મણિપીકાની ઉપર એક શયનીય છે વગેરે બધું વર્ણન શ્રી દેવીના ભવન વિષે જે પ્રમાણે વર્ણન જ સમજવું. ४२वामा माय छे. ते प्रमाण ‘से केण?ण जाव सासए णामधेज्जे पण्णत्ते' महतो દ્વીપનું નામ ગંગ દ્વા૫ શા કારણુ કારણથી પ્રસિદ્ધ થયું. એના જવાબમાં પ્રભુ કહે છે. 'गोयमा ! गंगा य इत्थ देवां महि ढिया महज्जुइया महबला महाजसा महासोक्खा महाणुभावा पलिओवमद्विइया परिवसइ, से एएणणं एवं वुच्चइ गंगादीवे गंगादीवे' मा પ્રમાણેનો ઉત્તર રૂપ સૂત્ર પાઠ અડી યાવત્ પદથી ગ્રત થયેલું છે. તેમજ એ પાડ 'अदुत्तरं च ण सासए णामधेज्जे पण्णत्ते' में सूत्र सुधा स.डी1 या 2. से पाइ. ગત પદની વ્યાખ્યા પહદ પ્રકરણમાં કથિતપદોની વ્યાખ્યા મુજબ છે. એ સૂ છે ૪ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org