SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे उच्चः 'सव्यवइरामए' सर्ववज्ररत्नमयः सर्वात्मना रत्नमय्यः 'अच्छे सण्हे.' अच्छः श्लक्ष्ण इत्यादि प्राग्वत् , 'से णं' स गङ्गाद्वीपो नामद्वीपः खलु ‘एगाए पउमवरवेइयाए' एकया पद्मवरवेदिकया 'एगेण य वणसंडेणं' एकेन वनपण्डेन च 'सव्य भो' सर्वतः सर्वदिक्षु 'समंता' समन्तात् सर्वविदिक्षु 'संपरिक्खित्ते' संपरिक्षिप्तः परिवेष्टितोऽस्ति । एतयोः पदमवरबेदिका वनपण्डयोः 'वण्णओ' वर्णकः वर्णनकारकः पदसमूहो ‘भाणियव्यो' भणितव्यः वक्तव्यः, स च क्रमेण चतुर्थपश्चमाभ्यां सूत्राभ्यां वोध्यः । 'गंगादीवस्स णं दीवस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते' गङ्गाद्वीपस्य खलु द्वीपस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'तस्स णं' तस्य भूमिभागस्य खलु 'वहुमज्झदेसभाए' बुहमध्यदेशभागे अत्यन्तमध्यदेशभागे 'एत्थ णं' अत्र अत्रान्तरे खलु गंगाए देवीए एगे' गङ्गाया देव्या एकं 'मह' महत् बृहद् ‘भवणे पण्णत्ते' भवनं प्रज्ञप्तम् । तस्य मानाद्याह-'कोसं' इत्यादि कोसं' क्रोशं-क्रोश. प्रमाणम् 'आयामेणं' आयामेन दैध्येण 'अद्धकोस' अर्द्धक्रोशं-क्रोशार्द्धम् 'विक्खंभेग' विष्कम्भेण विस्तारेण, 'देसूणग' देशोनं किञ्चिन्यूनं 'कोसं' क्रोशम् ‘उड्डे' ऊर्ध्वम् 'उच्चत्तेणं' हुआ है सर्वात्मना यह वज्ररत्न का बना हुआ है यह अच्छ और श्लक्ष्ण है (सेणं एगाए पउमवरवेड्याए एगेण य यण संडेणं सव्वओ समंता संपरिक्खित्त) यह गंगा द्वीप नामका द्वीप एक पद्मवरवेदिका से और एक वनखण्ड से चारों ओर से घिरा हुआ हे (वण्णओ भाणियव्वो) यहां पद्मवरवेदिका और वनषण्ड का वर्णन चतुर्थ पंचम सूत्रों से जान लेना चाहिये (गंगा दीवस्स णं दीवस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते) गंगा द्वीप नामके द्वीप के ऊपर का भूमिभाग बहुसमरमणीय कहा गया है (तस्स गं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पण्णत्ते कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं च कोसं उद्धं उच्चत्तर्ण अणेगखंभसयसण्णिविढे जाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्जे) उस बहुसमरमणीय भूमिभाग के ठीक बोच में एक बहुत विशाल गंगा देवी का भवन कहा गया है यह आयाम की अपेक्षा एक બે ગાઉ સુધી ઉપર ઉઠેલો છે. એ સર્વાત્મના વજરત્ન નિર્મિત છે. એ અચ્છ અને २सय छे. 'से णं एगाए पउमवरवेइयाए एगेण य वणसंडे सव्वओ समंता संपरिक्खिते' એ ગંગાદ્વીપ નામક દ્વીપ એક પદુ કવર વેદિકાર્યા અને એક વનખંડથી મેર આવૃત્ત छ. 'वण्णओ भाणियव्वो' से ५६१२ ६ि४ा अने वन विषेर्नु न यतु पयम संत्रीमाथी Me सेवुन. 'गंगादीवस्स ण दीवस्त्र उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते' दी५ नाम ४ापना 6५२ भूमिमा मसभरीय उवामा मावत छ. 'तस्सण वहसमझदेसभाए एत्थण मह गंगाए देवीए एगे भवणे पण्णत्ते कोसं आयामेण अद्धकोस विक्खंभेणं देसूणगं च कोसं उच्चतेण अणेग खंभसयसण्णिविट्ठ जाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्जे' ते मसमरणीय भूभिमानी मध्यसागमा थे अतीय વિશાળ ગંગાદેવીનું ભવન કંડવામાં આવેલ છે. આ ભવન આયામની અપેક્ષાએ એક ગાઉ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy