SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमहानदीस्वरूपनिरूपणम् ५१ दानि कैरवाणि, नलिनानि कमलविशेषाः, शुषगानि कमलविशेषाः, सौगन्धिकानि सुगन्धी. न्येव सौगन्धिकानि कमलानि अत्र विनयादित्यात स्वार्थे उक् । यहा-मुगन्धः शोभनो गन्धः स प्रयोजनमेषामिति सौगन्धिकानि, अत्र "प्रयोजनम्" ५ ।१।१८९। (पा० सू०) इति ठक् तानि कमलविशेषाः, पुण्डरीकाणि श्वेतकमलानि, तान्येव महत्त्वविशिष्टानि महापुण्डरीकाणि-विशालश्वेतकमलानि, शतपत्राणि-शतपत्रयुक्तकमलानि, एवं सहस्रपत्राणि सहस्रपत्रयुक्तकमलानि च तेषां हस्तहाः समूहाः तथा 'सयपहस्तपत्तहत्थगा' शतसहस्रपत्रहस्तका:लक्षपत्रकमलसमूहाः, ते च 'सनरयणामया' सर्वरत्नमयाः सर्वात्मना रत्नमयाः, 'अच्छा जाव पडिरूया' अच्छाः यावत् प्रतिरूपाः अबाच्छादि प्रतिरूपान्तपदसङ्ग्रहो बोध्यः तथाहि. 'अच्छाः श्लक्ष्णाः घृष्टाः मृष्टाः नीरजसः निष्पङ्काः निकङ्कटच्छायाः सप्रभाः समरीचिकाः सोयोताः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः' इत्येषां पदानां संकलनं पर्यवसितं व्याख्या चतुर्थसूत्रतो बोध्या। _ 'तस्स णं गंगप्पवायकुंडस्त बहुमज्झदेसभाए) तस्य खलु गङ्गाप्रपातकुण्डस्य बहुमध्यदे. शभागे 'एत्थ णं' अत्र अत्रान्तरे खलु ‘महं एगे' महानेको 'गंगा दीवे णामं दीवे' गङ्गाद्वीपो नाम द्वीपः ‘पण्णते' प्रज्ञप्तः, तस्य मानाद्याह-'अजोयणाई' इत्यादि स गङ्गाद्वीपः 'अट्ठजोयणाई आयामविखंभेणं' अष्टयोजनानि आयामविष्कम्भेण दैयविस्ताराभ्याम् , 'साइरेगाई' सातिरेकाणि किश्चिदधिकानि 'पणवीसं गोयणाई' पञ्चविंशति योजनानि 'परिक्खेवेणं' परिक्षेपेण परिधिना, दो कोसे' द्वौ क्रोशौ ‘जलंताओ' जलन्तात् जलपर्यन्तात् 'उसिए' उच्छ्रितः सहस्रपत्र हस्तक' इस पाठ का संग्रह हुआ है इनका वाच्यार्थ पीछे लिखा जा चुका है ये सब भी सर्वात्मना रत्नमय हैं अच्छ हैं यावत् प्रतिरूप हैं (तस्सणं गंगप्प वायकुंडस्त बहुमज्झदेसभाए एत्य णं एगे महं गंगादीवे णामं दीवे पण्णत्ते) उस गंगाप्रपात कुण्ड के ठीक नीचे में एक बहुत विशाल गंगा दीप नामक द्वीप कहा गया है (अट्ट जोयणाई आयामविक्खंभेणं साइरेगाई पणवीसं जोयणाइं परिक्खेवेगं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे सण्हे) आयाम और विष्कम्भ की अपेक्षा यह द्वीप आठ योजन का कहा गया है इसका परिक्षेप कुछ अधिक २५ योजन का है जल के ऊपर यह दो कोश ऊंचा उठा થયે છે. એ સર્વને વાચ્યાર્થ એજ ગ્રંથમાં પહેલા સ્પષ્ટ કરવામાં આવેલ છે. એ સર્વે ५ सर्वात्मना २त्नमय छ, २५२७ छे, यावत् प्रति३५ छे. 'तस्सणं गंगप्पवायकुडस्स बहुमज्झदेसभाए एगे महं गंगादीवे णाम दीवे पण्णत्ते' ते ॥ प्रपात नाही मध्यमागमा से सुवि दीप नाम दी५४वामा भाव छ. 'अट्ट जोयणाई आयामविक्खंभेणं साइरेगाई पणवीसं जोयणाई परिक्खेवेण दो कोसे ऊसिओ जलंताओ सव्ववइरामए अच्छे सण्हे' मायाम भने १४ मनी अपेक्षा . दी५ २५18 योन प्रमाण ४ामा આવેલ છે. એ દ્વીપને પરિક્ષેપ-કંઈક વધારે ૨૫ પેજન જેટલું છે. પાણીની ઉપર એ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy