SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५५ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० ५ गङ्गामहानद्याः निर्गम- स्पर्शनादिनिरूपणम् पर्वतं दारयित्वा पश्चिमाभिमुखी आवृत्ता सती चतुर्दशसलिला अधो जगतीं पश्चिमे लवणसमुद्रं यावत् समर्पयति शेषं तदेवेति ॥ सू० ५ ॥ टीका- 'तस्स णं' इत्यादि । ' तस्स णं गंगप्पवाय कुंडस्स दाहिणिल्लेणं' तस्य खलु गङ्गाप्रपातकुण्डस्य दक्षिणदिग्भवेन 'तोरणेणं' तोरणेन 'गंगामहाणई' गङ्गामहानदी 'पवूढा' प्रव्यूढा निःसृता 'समाणी' सती 'उत्तरद्धभरहवासं' उत्तरार्द्ध भरतवर्षम् 'एज्जमाणी २' एजमानार गच्छन्ती २ 'सत्तहिं' सप्तभिः 'सलिलास हस्से हिं' सलिलासहस्रैः नदीसहस्रैः 'आपूरेमाणी २' आपूर्यमाणार भ्रियमाणा २ ' अहे खंडप्पवाय गुहाए' अघःखण्ड प्रपातगुहायाः 'वेयडुपव्वयं' वैताढपर्वतं 'दालत्ता' दारयित्वा भिला 'दाहिणभर हवास' दक्षिणार्द्ध भरतवर्षम् 'एज्जमाणी २' एजमाना२ गच्छन्ती२ ' दाहिणभरहवासस्स' दक्षिणार्द्ध भरतवर्षस्य 'बहुमज्झभागं' बहुमध्यदेश भागम् - अत्यन्तमध्यदेशभागं 'गंता' गत्वा 'पुरस्थाभिमुही' पौरस्त्याभिमुखी पूर्वाभिमुखी 'आवत्ता' आवृत्ता परावृत्ता 'समाणी' सती 'चोदसहि' चतुर्दशभिः ‘सलिलासहस्सेहिं’ सलिलासहस्रैः चतुर्दशसहस्रपरिमिताभिर्नदीभिः 'समग्गा' समग्रा 'तस्स णं गंगप्पवायकुंडस्स दाहिणिल्लेणं तोरणेणं' टीकार्थ - इस सूत्र द्वारा सूत्रकारने गंगानदी किस तोरण से निकली है, किस क्षेत्र की इसने स्पर्शना की है, कितना इसका नदी परिवार है, और यह कहां जाकर मिली है यह सब प्रकट किया है - (तस्स णं गंगप्पवायकुंडस्स दाहिपिल्लेणं तोरणेणं पवूढा) उस गंगाप्रपातकुंड के दक्षिणदिग्भागवर्ती तोरण से गंगा नाम की महानदी निकली है ( उतरद्ध भरतवास एज्जमाणी २ सत्तर्हि सलिलासहस्सेसिं आउरेमाणी २ अहे खंडप्पवाय गुहाए वेयद्वपव्वयं दालहन्ता दाहिणभरहवास एज्जमाणी २ दाहिणभर हवासस्स बहुमज्झदेस भागं गंता पुरस्थाभिमुही आवत्तासमाणी चोदसहिं सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरस्थिमेणं लवणसमुदं समप्पेइ ) यह गंगा महानदी उत्तरार्द्ध 'तस्स ण' गंगपवायकुडस्स दाहिणिल्लेण तोरणेण ' इत्यादि ટીકા-આ સૂત્રવડે સૂત્રકારે ગંગાનદી કયા તેારણમાંથી નીકળી છે? કયા ક્ષેત્રના એણે સ્પ કર્યાં છે ? એ નદીના નદીપરિવાર કેટલે છે? અને એ કયાં જઇને મળી છે? એ બધુ` વર્ણવવામાં આવેલ છે. 'तस्स णं गंगपत्रायकुडल्स दाहिणिल्लेणं तोरणेणं पवूढा' ते गंगा प्रभात हुंडना दृक्षिण लिखत ते रथी गंगा नामे भहानही नीजी छे. 'उत्तरद्धभरहवासं एज्जमाणी २ सत्तहिं सलिला सहस्सेहिं आउरेमाणी २ अहे खंडप्पवायगुहाए वेयद्वपव्वयं दालपत्ता दाहिद्धभरहवास एज्जमाणी २ दाहिणभरहवासस्स बहुमज्झदे सभागं गंता पुरत्थाभिमुही आवत्ता समाणी चोदसहि सलिला सहरसेहिं समग्गा अहे जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समपे' मे गंगा भडानही उत्तराद्ध लरत તરફ પ્રવાહિત થતી તેમજ સાત હજાર For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy