SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ प्रकाशि का टीका-पञ्चमवक्षस्कारः सु. ४ इन्द्रकृत्यावसरनिरूपणम् ६०७ णिय देवा देवीओय सोहम्मकप्पवइणो इणमोक्यगं हिय सुहत्थं आणावइणं भो सक्के तंचेव जाव अंतियं पाउब्भवहत्ति, तए णं ते देवा देवीओ य एयमढ़े सोच्चा हट्टतुट जाव हियया अप्पेगइया वंदणवत्तियं एवं पुअण वत्तियं सक्कारवत्तिय संमाणवत्तियं दसणवत्तियं जिणभत्तिरागे अप्पे. गइया तं जीयमेयं एवमादि तिकट्ठ जाव पाउब्भवंति त्ति' तए से सक्के देविंद देवराया ते विमाणीए देवे देवीओ य अकालपन्हिीणं चेत्र अंतियं पाउब्भवमाणे पासइ पासित्ता, हट्टे पालयं णामं आभिओगियं देवं सदावेइ सद्दावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसण्णिविटुं लीलट्ठियसालभंजियाकलिथं ईहामियउसभ. तुरगगरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवइरवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तं पिव अच्चीसहस्समालिणीय रूवगसहस्सकलिय भिसमाणं भिब्भिसमाणं चक्खुलोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिय महुरमणहरसरं सुहं कंत दरिमणिज्जे णिउणोविय मिसिमिसिंत मणिरयणघंटियाजालपरिक्खित्तं जोयणसहस्सविच्छिां पंचजोयणसय मुश्विद्धं सिग्धं तुरियं जइणं णिव्वाहि दिव्वं जाणविमाणं विउव्वाहि विउवाहित्ता एयमाणत्तियं पञ्चप्पिणाहि ॥ सू० ४॥ छाया-तस्मिन् काले तस्मिन् समये शक्रो नाम देवेन्द्रो देवराजो वज्रपाणिः पुरन्दरः शतक्रतुः सहस्राक्षः मघवा पाकशासनः दक्षिणार्द्ध लोकाधिपतिः द्वात्रिंशद् विमानावासशतसहस्राधिपतिः एरावतवाहनः सुरेन्द्रः अरनों बरवस्त्रधरः आलगितमालमुकुटः नवहेमचारचित्तचञ्चलकुण्ड कविलिह्यमानगण्डः 'वा विलिख्यमानगण्ड:' भासुरबोन्दिः प्रलम्बवनमालः मह. द्धिकः महाद्युतिकः महाबलः महायशस्कः महानुभागः महासौख्यः सौधर्मकल्पसौधर्मावतं. सकविमाने सभायां सुधर्मायां शक्रे सिंहासने स खलु तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयःत्रिंशतः त्रायस्त्रिंशकानाम् चतुर्णा लोकपालानाम् अष्टानाम् अग्रमहिषीणां सपरिवाराणां तिटणां परिषदाम् सप्तानामनीकानां सप्तानामनीकाधि. पतीनां चतुश्चतुरशीतेरात्मरक्षकदेवसहस्राणाम् अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानि कानां देवानां च देवीनां च आधिपत्यं पौरपत्यं स्वामित्वं भर्तत्वं महत्तरकत्वम् अ.ज्ञेश्वरसेना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy