________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् अचित्ता दाहिणं जाणुं धरणीयलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेह निवेसित्ता ईसिं पच्चुण्णमइ, पच्चुण्णमित्ता कडगतुडियर्थभियाओ भुयाओ साहरइ, साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयाप्ती-णमोत्थुर्ण अरहंताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिसुत्तमा पुरिससीहाणं-पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहिया लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकट्टीणं, दीवोताणं सरणं गई पइटा अप्पडिहय वरनाणदंसणधराणं वियट छउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सधन्नूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमकावाहमपुणरवित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जियः भयाणं णमोत्थुणं भगवओ तित्थयरस्स आइगरस्स जाव संपविउकाम. स्स वंदामि गं भगवंतं तत्थगयं इहगए, पासउ मे भगवं! तत्थगए इहगयं ति कटु वंदइ, णमंसइ वंदित्ता णमंसित्ता सीहासणवरंसि पुरस्थाभिमुहे सण्णिसणे, तएणं तस्त सकस्स देविंदस्स देवरणो अयमेयारूवे जाव संकप्पे समुप्पजित्था उपपणे खलु भो जंबुद्दीवे दीवे भगवं तित्थयरे तंजीयमेयं तीय पच्चुपण्णमणागयाणं सव्वा देविंदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए तं गच्छामि णं अहंपि भगवओ तित्थयरस्स जम्प्रणमहिमं करेमि त्ति कटु एवं संपेहित्ता हरिणेगमेसिं पायत्ताणीयाहिवइं देवं सदावेंति सदावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरयरसदं जोयणपरिमंडलं सुघोस सूसरं घंटे तिक्खुत्तो उल्लालेमाणे २ महया महया सदेणं उग्रोसेमाणे २ एवं वयासी-आणवेइयं भो सक्के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org