SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः स. ३ पौरस्त्यरुवनिवासिनीनामवसरवर्णनम् .. ६०३ करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति' ततः उक्तसकलकार्यकरणानन्तरं खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिक्कुमारी महत्तरिकाः भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहुभ्यां गृह्णन्ति 'गिण्हिता' गृहीत्वा 'जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति' यत्रैत्र भगवतस्तीर्थकरस्य जन्मभवनं तत्रैव उपागच्छन्ति "उवागच्छित्ता' उपागत्य 'तित्थयरमायरं सयणिज्जसि णिसीयाविति' तीर्थकरमातरं शय्यायां निषादयन्ति उपवेशयन्ति 'णिसीयावित्ता' निषाद्य उपवेश्य 'भगवं तित्थयरं माऊए पासे ठवेति' भगवन्तं तीर्थङ्करं मातुः पार्श्वे स्थापयन्ति 'ठवित्ता' स्थापयित्वा नातिदुरासनगाः सत्यः 'आगायमाणीओ परिगायमाणीगो चिटुंति' आगायन्त्यः-आ-ईषत् गायन्त्यः प्रारम्भकाले अल्पस्वरेणैव गायमानत्वात् ततः परिगायन्त्य:-दीर्घस्वरेण गायन्स्यस्ताः चतस्रो दिक्कुमारीमहत्तरिकास्तिष्ठन्तीति ॥ ३॥ 'तएणं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति' इस प्रकार से आशीर्वाद देने के बाद उन रुचक मध्यवासिनी चार महत्तरिक दिक्कुमारियों ने भगवान् तीर्थंकर को दोनों हाथों से उठालिया और तीर्थकर माता को दोनों भुजाओं में पकड लिया। 'गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति' पकड कर फिर वे जहां भगवान तीर्थ कर का जन्म भवन था वहां आगई । 'उवागच्छित्ता तिस्थयरमायरं सयणिज्जसि णिसीयाति' वहां आकर के उन्हों ने तीर्थकर की माता को शय्या पर बैठा दिया 'णिसीयावित्ता भगवं तित्थयरं माउए पासे ठविति' बैठा कर फिर उन्हों ने भगवान् तीर्थंकर को उनके पास रख दिया 'ठवित्ता आगायमाणीओ परिगायमाणीओ चिटुंत्ति' रखकर फिर वे अपने समुचित स्थान पर खडी हो गई और पहिले धीमे स्वर से और बादमें जोर जोर से जन्मोत्सव के माङ्गलिक गीत गाने लगी ॥३॥ ताओ स्यगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहि गिण्हंति' 241 प्रमाणे माशीर्वाद माया मा त उ भध्यવાસિની ચાર મહત્તરિક ફિકુમારીએ ભગવાન્ તીર્થકરને બને હાથમાં ઉઠાવ્યા. અને तीय ४२ना भातानी मन्ने माई। ५४७या. "गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति' ५४ी पछी ii लावा तीथ ४२नु म मन तु त्यां तसा मावी. 'उवागच्छित्ता तित्थयरमायरं सयणिज्जंसि णिसीयाति' त्यां-भावी तेभये तीथ ४२ना माताने शय्या ०५२ साउया. 'णिसीयावित्ता भगवं तित्थयरं माउए पासे ठविति' साडीन. ५४ी तेभरी भगवान् तीर्थ ४२२ तेमनी भातानी पासे भूटी हीथा. 'ठवित्ता आगायमाणीओ परिगायमाणीओ चिटुंति' भूटीन. ५छी तो पतान! समुन्ति स्थान अभी થઈ ગઈ અને પહેલાં ધીમા-ધીમા સ્વરથી અને ત્યાર બાદ જેર–જેરથી જન્મત્સવના માંગલિક ગીતે ગાવા લાગી. આ ૩ છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy