SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षरकारः सू. ३ पौरस्त्यरचकनिवासिनीनामवसरवर्णनम् ५९९ पुटेन तीथकरमातरं च बाहूभ्यां गृह्णन्ति 'गिण्हित्ता' गृहीत्वा 'जेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंत' यत्रैवोत्तराई कदलीगृहं यत्रैव चतुः शालं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाविति' भगवन्तं तीथकर तीर्थङ्करमातरं च सिंहासने निषादयन्ति उपवेशयन्ति 'णिसीयावित्ता' निपाद्य उपवेश्य 'आभिओगे देवे सदाविति' आभियोगान् आज्ञाकारिणो देवान् शब्दयन्ति आवयन्ति 'सदाक्त्तिा' शब्दयित्वा आहूय 'एवं. क्यासी' एवं वक्ष्यमाणप्रकारेण अवादिषु उक्तवत्यः 'खिप्पामेव भो देवनुप्पिया ! चुल्लहिमवंताओ वासहरपन्चयाओ गोसीसचंदणक टाइं सा हरह' क्षहमवतो वर्षधरपर्वतात् गोशीर्षचन्दनकाष्ठानि संहरत समानयत 'तएणं ते आमिओगा देवा ताहिं रुपगमाझवस्थव्वाहिं चाहिं दिसाकुमारी महत्तरिशाहि एवं कुत्ता समाणा हा जाब विणणं वयणं पडिक्छंति' को और तीर्थ कर की माता को क्रमशः करतलपुट से उठाया एवं हाथों से पकडा 'गिणित्ता जेणेव उत्सरिल्ले कयलीहरए चउसालए जेणेव सीहासणे तेणेव उपागच्छंति' पकडकरके वे उत्तर दिग्वर्ती कयली गृहमें जहां चतुःशाला थी और उसमें भी जहाँ सिंहासन था वहां पर गई । 'उवागच्छित्ता भगवं तिस्थयरं तिस्थयरमायरं च सीहासणे णिसीयाति' वहां जाकर के उन्होंने भगवान तीर्थकर और तीर्थ कर माता को सिंहासन पर बैठा दिया (णिसीयाक्त्तिा आभिओगे देवे सदाविति) सिंहासन पर बैठाकर फिर उन्हों ने अपने २ आभियोगिक देवों को बुलाया 'सहावित्ता एवं वयासी' बुलाकर उनसे ऐसा कहा-'खिप्पामेष भो देवाणुप्पिया!चुल्लहिमवंताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह' हे देवानुप्रियो ! तुमलोग शीघ्र ही क्षुद्र हिमवत्पर्वत से गोशीर्ष चन्दन की लकडियां लेकर आओ 'तएणं ते आभिओगा देवा ताहिं रुयगमज्झवस्थब्याहिं चउहिं दिसाकुमारीमहत्तरियाहिं एवं बुत्ता समाणा हट्ट तुट्ठा जाघ विणएणं भातान भश: ४२ततधुटका 643या मने खायाथी ५४च्या 'गिण्हित्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति' ५५डीने उत्तर शतना કદલી ગૃહમાં જ્યાં ચતુઃ શાળા હતી અને તેમાં પણ જ્યાં સિંહાસન હતું ત્યાં તેઓ ગઈ 'उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति' त्यां न तमामे भगवान् तीथ ४२ने अने तीथ ४२नी माता सिंहासन५२ मेसी ‘णिसीयावित्ता 'आभिओगे देवे सदाविति' सिंहासन ५२ मेसीन पछी तभणे पेरतपाताना मालियो हेवाने मोसाव्या, 'सदावित्ता एवं वयासी' मासावीन तमने २प्रमाणे ४ह्यु "खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवंताओ वासहरपवयाओ गोसीमचंडणकट्ठाई सहरह' हेवानुપ્રિયે ! તમે લેકો શીઘ્ર સુદ્રહિમવત્પર્વતથી ગશીર્ષ ચન્દનના લાકડાઓ લઈ આવે. 'तएणं ते आभिओगा देवा ताहि रुयगमज्झवत्थव्वाहि चाहिं दिसाकुमारी महत्तरियाहिं एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy