SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिस्त्र गृहं यत्रैव चतुः शालं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति' भगवन्तं तीर्थंकरं तीर्थकरमातरं च सिंहासने निषादयन्ति उपवेशयन्ति 'णिसियाविता' निषाद्य उपवेश्य 'तिहिं उदएहिं मज्जावेंति' त्रिभिरुदकैः मज्जयन्ति स्नपयन्ति, तान्येव त्रीणि दर्शयति 'तं जहा' इत्यादिना 'तं जहागंधोदएणं १ पुष्फोदकेन २ सुद्धोदएणं ३ गन्धोदकेन कुंकुमादिमिश्रितेन, पुष्पोदकेनजात्यादिमिश्रितेन, शुद्धोदकेन केवलोदकेन 'मज्जावित्ता' मज्जयित्वा स्त्रपयित्वा 'सबलङ्कार। विभूसियं करेंति' सर्वालंकारविभूषितौ कुर्वन्ति, मातूपुत्रौ इति भावः, 'करित्ता' कृत्वा 'भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहहिं गिव्हंति' भगवन्तं तीर्थंकरं करतलसीहासणे तेणेव उवागच्छंति' पकडकर फिर वे जहां पूर्व दिग्वता कदली गृह था और उसमें भी जहां पर चतुः शाला थी और उस चतुःशाला में भी जहां पर सिंहासन था वहां पर आई 'उवागच्छित्ता भगवं तित्थयरं तित्थपरमायरं च सीहासणे णिसीयाति' वहां आकर के उन्हो ने भगवान् तीर्थकर को और तीर्थंकर को माता को सिंहासन पर बैठा दिया 'णिसियावित्ता तिहिं उदएहि मज्जावेंति-तं जहा-गंधोदणं पुप्फोदएणंसुद्धोदएणं मज्जावित्ता सव्वालंकारविभूसियं करेंति' बैठाकर फिर उन्हों ने तीर्थकर एवं तीर्थकर माता को तीन प्रकार के जल से नहवाया-स्नान कराया वह तीन प्रकार का जल ऐसा है एक गंधोदक-कुंकुम आदि से मिश्रित जल दूसरा पूष्पोदक-जात्यादि पुष्पों से मिश्रित जल और तीसरा-शुद्धोदक-केवल पानी इन तीन प्रकार के जल से स्नान कराने के बाद फिर उन्हों ने उन्हें सर्वप्रकार के अलङ्कारों से विभूषित किया 'करित्ता भगवं तित्थयरं करयलपुडेगं तित्थयरमायरंच बाहाहिं गिण्हंति' सब प्रकार के अलङ्कारों से विभूषित करके फिर उन्हों ने भगवान् तीर्थकर તે જ્યાં પૂર્વ દિવર્તી કદલીગૃહ હતું અને તેમાં પણ જ્યાં ચતુઃશાલા હતી અને તે यतुःशामा ५ emi CABासन तु त्यां आपी. 'उवागच्छित्ता भगवौं तित्थयर तित्थयर मायारं च सीहासणे णिसीयाति' त्यो मापीन तेमधे सगवान् तीर्थ ४२ने सने तीर्थ४२ना भातान सिडासन 8५२ साउया. 'णिसीयाक्त्तिा तिहिं उदएहि मज्जावेति-तं जहा गंधोदएणं पुष्फोदएणं सुद्धोदरणं मज्जावित्ता सव्वालंकारविभूसियं करें ति' मेसाडी पछी भये તીર્થકરને તેમજ તીર્થકરના માતાશ્રીને ત્રણ પ્રકારના પાણીથી સ્નાન કરાવ્યું તે ત્રણ પ્રકારનું પાણી આ પ્રમાણે છે–પ્રથમ ગાદક-કુંકુમ આદિથી મિશ્રિત પાણી, દ્વિતીય પુદકજાત્યાદિ પુથી મિશ્રિત પાણી અને તૃતીય શુદ્ધોદક ફક્ત પાણી. આ ત્રણ પ્રકારના પાણીથી સ્નાન કરાવીને પછી તેમણે તેઓ બન્નેને સર્વ પ્રકારના અલંકારથી વિભૂષિત કર્યા, 'करित्ता भगव तित्थयर करयलपुडेणं तित्थयरमायरं च वाहाहि गिण्हति' सब ५४२ना અલંકારેથી વિભૂષિત કરીને પછી તેમણે ભગવાન તીર્થકરને અને બીજા તીર્થકરના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy