SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सृ. ३ पौरस्त्यरुचकनिवासिनीनामवसरवणेनम् ५९७ भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति' भगवन्तं तीथकरं तीर्थङ्करमातरं च सिंहासने निषादयन्ति उपवेशयन्ति 'णिसियापित्ता' निषाद्य उपवेश्य 'सयपागसहस्सपागेहिं तिल्ले हिं अब्भंगेति' शतपाकसहस्रपाकैः शतकृत्वोऽपरापरौषधिरकेन कार्षापणानां शतेन वा यानि पक्कानि तानि शतपाकानि एवं सहस्रपाकान्यपि तैः (तथाविधसुरभितैलसंग्रहार्थ) तैलै. रभ्यङ्गयन्ति मर्दयन्तीत्यर्थः 'अब्भंगेत्ता' अभ्यङ्गयित्वा मर्दयित्वा' सुरभिणा गंधवट्टएणं उबटुंति' सुरभिणा गन्धवर्तकेन-गन्धद्रव्याणाम्-उत्पलकुष्ठादीनामुद्वर्तकेन चूर्णपिण्डेन गन्धयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्त्तयन्ति प्रक्षिततेलापनयनं कुर्वन्ति 'उबट्टित्ता' उद्वर्त्य उद्वर्तनं कृत्वा 'भगवं तित्थयरं करयल पुडेण तित्थयरमायरं च बाहासु गिव्हंति' भगवन्तं तीर्थङ्करं करतपुटेन तीर्थंकरमातरं च बहवो ग़हन्ति 'गिण्हित्ता' गृहीत्वा 'जेणेव पुरथिमिल्ले कयलीहरए जेणेव च उसालए जेणेव सीहासणे तेणेव उवागच्छंति' यत्रैव पौरस्त्यं पूर्वभागवत्ति कदलीसणे तेणेव उवागच्छति' और पकडकर जहाँ दक्षिण दिग्वर्ती कदली गृह था और उसमें भी जहां चतुः शाला थी और उसमें भी जहाँ पर सिंहासन था वहाँ पर वे आई 'उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीया. वेति' वहां आकर के उन्हों ने भगवान् तीर्थकर और तीर्थकर माता को सिंहा. सन पर बैठा दिया 'णिसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहिं अभंगेति' बैठा कर फिर उन्हों ने शतपाक और सहस्रपाक तेल से उनके शरीर की मालिस की 'अभंगेत्ता सुरभिणा गन्धवट्ठएणं उवढेति' मालिश करके फिर उन्हों ने सुगंधित उपटन से-गंध-चूर्ण से मिले हुए गेहु के गीले आटे के पिण्ड से उनके उस शरीर पर मले गये तेल को दूर किया 'उध्वद्वित्ताभयवं तित्थयरं करयलपुडेण तित्थयरमायरंच वाहासु गिण्हंति' तेलको दूर करके उपटन करके फिर उन्हों ने तीर्थकर को दोनों हाथों से उठाया और तीर्थकर माता को हाथों से पकडा 'गिण्हित्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव च उसालए जेणेव હતું અને તેમાં પણ જ્યાં ચતુશાલા હતી, અને તેમાં પણ જ્યાં સિંહાસન હતું ત્યાં તે भावी. 'उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरंच सीहासणे णिसीयावेति' या मावीर तेभये भगवान् तीथ २ भने तीथ ४२॥ माताने सहासन ७५२ मेस या 'णिसीयावित्ता सयपागसहस्सहपागेहिं तिल्लेहि अभंगेति' साडी पछी तेमाणे शतपा सन सस पा४ थी तमना शरी२ ५२ भासिय ४६१. 'अभंगेत्ता सुरभिणा गन्धवट्ठएणं उवट्रेति' માલિસ કરીને પછી તેમણે સુગંધિત ઉપરણથી–ગંધ ચૂર્ણથી મિશ્રિત ઘઉંના ભીના આટાના पिंथी तमना शरी२ ३५२ भासिस मते या५सा बन २४यु 'उव्वद्वित्ता भयवतित्थयर तित्थयरमायर च वाहासु गिव्हंति' तेaने ६२ ४शन, ५८ ४शन पछी तेमधे ताथ४२ने भन्ने हाथायी 241. अन तीथ ४२ना भाताश्रीन साथीथी ५४या. 'गिण्हित्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति' ५४ीन पछी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy