________________
-
जेम्बूद्वीपप्रशप्तिसूत्रे बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति 'तेसिणं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते' तेषां खलु सिंहासनानाम् अयमेतावद्रपो वर्णव्यास: वर्णविस्तरः प्रज्ञप्तः 'सम्वो वण्णगो भाणियव्यो' सौं वर्णकः पूर्ववद् भणितव्यः । 'तपणं ताओ रुयगमज्झवत्थव्याओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छति' ततः खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः यत्रैव भगवास्तीर्थंकरः तीर्थकरमाता च तत्रैव उपागच्छन्ति 'उवागच्छिता' उपागत्य 'भगवं तित्थयरं करयलसंपुडेणं गिण्हंति, तित्थयरमायरं च बाहाहिं गिण्हंति' भगवन्तं तीर्थंकरं करतलसंपुटेन गृह्णन्ति तीयकरमातरं च बाहुभिः गृहन्ति 'गिण्हित्ता' गृहीत्वा 'जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छंति' यत्रैव दाक्षिणात्यं दक्षिणभागवति कदलीगृहं यत्रैव चतुःशालकं यत्रैव च सिंहासनं तत्रैव उपागच्छन्ति ‘उवागच्छित्ता' उपागत्य लगाणं बहुमज्झदेसभाए तओ सीहासणे विउति, तेसिणं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते सव्वो वण्णगो भाणियव्वो' इसके बाद फिर उन्होंने उन चतुः शालाओं के ठीक मध्यभाग में तीन सिंहासनो की विकुर्वणा की उन सिंहासनों का इस प्रकार से वर्णविस्तर-वर्णन किया गया है इस सम्बन्ध में जैसा वर्णन सिंहासनों का पहिले किया जा चुका है वैसा ही वह यहां पर भी करलेना चाहिये 'तएणं ताओ रुयगमज्झ वत्थचाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थपरे तित्ययरमाया य तेणेव उवागच्छति' इसके बाद वे रुचक मध्यवासिनी चारों महत्तरिक दिक्कुमारिकाएं जहां भगवान् तीर्थकर और तीर्थकर की माता थी वहां पर गई 'उवागच्छित्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हंति' वहां जाकर उन्हों ने दोनों हाथों से भगवान् तीर्थकर को उठाया-'तित्थयरमायरं च बाहाहिं गिण्हति' और तीर्थंकर की माता को हाथों से पकडा 'गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहातेसिणं सीहसणार्ण अयमेयारूवे वण्णावासे पण्णत्ते सव्वो वण्णगो भाणियव्यो' त्या२ मा તેમણે તે ચતુશાલાઓના ઠીક મધ્યભાગમાં ત્રણ સિંહાસનની વિમુર્વણુ કરી. તે સિંહાસનેને આ પ્રમાણે વર્ણ વિસ્તાર વર્ણવવામાં આવેલો છે. આ સંબંધમાં જે પ્રમાણે પહેલાં સિંહાસનું વર્ણન કરવામાં આવેલું છે તે પ્રમાણે જ વર્ણન અહીં પણ સમજી લેવું जय. 'तए णं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति' त्या२ माह ते २४ भयवासिनी यारे -
मारिहाय न्यो समान तीथ ४२ मन तीर्थ ४२ना भातात त्यां गई. 'उवागच्छित्ता भगवं तित्थयरं करयलसुंपुडेणं गिण्हंति' त्यi run तभणे मन्न । १3 जवान तीर्थ४२ना माताश्रीन हायामा ५४341. 'गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव बागच्छंति' भने ५४ी या क्षि हिवती ४४क्षी 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org