SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५९३ दीविया हत्थायाभो आगायमाणोश्रो परिगायमाणीओ चिट्ठति ति तथैव यावत् न भेतव्यम् युष्माभिः असंभाव्यमानेऽस्मिन्नेकान्तस्थाने विसदृशजातीया इमाः किमथ समुपस्थिताः इति शङ्काकुलं चेतो न कार्यम् इति कृत्वा तीर्थङ्करमातरं प्रति इत्युक्खा विदिगागतत्वाद् भगवतः तीर्थङ्करस्य तीर्थङ्करमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगताः स्थापितहस्तदीपिका: सत्यः आगायन्त्यः-आ ईषत्स्वरेण गायन्त्यः प्रारम्भकाले अल्पस्वरेणैव गायमानत्वात् परिगायन्त्यः तारस्वरेण गायन्त्यः तिष्ठन्ति ताः चतस्रो विदिक्कुमारी महत्तरिका इति । तथैव यावत्-अत्र यावत्पदात् त्रिः कृत्वः भादक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावर्त मस्तकेऽञ्जलिं कृत्वा भगवन्तं तीर्थंकरं तीर्थङ्करमातरं च वन्दते, नमस्यति वन्दित्वा नमस्यिखा च इति ग्राह्यम् । अथ मध्यरुचकवासिनीनां समागमः 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं मज्झिमरुयगरथवाओ चत्तारि दिसाकुमारीमहत्तरियाओ सरहिं सएहिं कूडे हिं तहेव प्रकार की आशंका से आकुलित चित्तयुक्त नहीं होना चाहिये इस प्रकार कहकर वे चारों विदिशाओं से आने के कारण भगवानू तीर्थकर और तीर्थकर माता की चारों विदिशाओं में खड़ी हो गई इनके सबके हाथों में दीपक थे वहां खडी होकर वे सब की सब पहिले तो धीमे स्वर से और बाद में जोर जोर से जन्मोत्सव के माङ्गलिक गीत गाने लगीं यहां यावत्पद से 'त्रिः कृत्वः आदक्षिणप्रद. क्षिणं कृत्वा करतलपरिग्रहीतं दशनखं शिरसावर्त मस्तके अंजलिं कृत्वा भगवन्तं तीर्थकरं तीर्थङ्कर मातरं च वन्दन्ते नमस्यन्ति बन्दित्वा नमस्यित्वा च' इस पाठका ग्रहण हुआ है। ___'तेणं कालेणं तेणं समएण' उस कालमें और उस समय में 'मज्झिमरुयग. वस्थव्यामो चत्तारि दिसाकुमारीमहत्तरियाओ सएहिं २ कूडेहिं तहेव जाव विहरंति' मध्यम रुचक कूटकी निवासिनी चार दिशाकुमारी महत्तरिकाएं अपने એકાન્ત સ્થાનમાં વિસદશ જાતિની આ અહીં શા માટે આવી છે ? “આ પ્રકારની ઓ શંકાથી આકુલિત ચિત્તયુક્ત થવું ન જોઈએ. આ પ્રમાણે કહીને તેઓ ચારે વિદિશાએથી આવી હતી તેથી ભગવાન્ તીર્થકર અને તીર્થકર માતાની ચારે વિદિશાઓમાં ઊભી થઈ ગઇ. ત સંવના હાથમાં દીપક હતા. ત્યાં ઊભી થઈને તેઓ પહેલાં ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી જન્મોત્સવના માંગલિક ગીત ગાવા લાગી. અહીં યાવત્ પદથી 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगाहीतं दशनखं शिरसावर्त मस्तके अंजलिं कृत्वा भगवन्तं तीर्थकरं तीर्थकर मातरं च वन्दन्ते नमस्यन्ति वान्दित्वा नमास्यित्वा च' ॥ ५४ ગ્રહણ કરે છે. _ 'तेणं कालेणं तणं समएणं' ते णे मन त समये 'मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ सएहिं २ कूडेहि तहेव जाव विहरंति' मध्यम ५४ टनी निवाસિની ચાર દિશાકુમારી મહત્તરિકાઓ પિત–પિતાના ફૂટેમાં જે પ્રમાણે પ્રથમ સૂત્રમાં ज० ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy