________________
५९४
अम्बुद्वीपप्रज्ञप्तिसूत्रे
जाव विहरंति' तस्मिन् काले तस्मिन् समये मध्यरुचकवास्तव्याः मध्यभागवर्ति रुचकपर्वतबासिन्यः - चतुर्विंशत्यधिक चतुः सहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहस्रे चतुर्दिग्वर्तिषु चतुर्षु कूटेषु पूर्वादिक्रमेण वासिन्य इत्यर्थः चतस्रस्ताः दिक्कुमारी महत्तरिकाः स्वकैः स्वकैः कूटैः तथैव - पूर्वत्र देव यावद् विहरन्ति तिष्ठन्ति, अत्र यावत्पदात् 'एहिं सरहिं भवणेहि' इत्यारभ्य 'देवेहिं देवीहिय सद्धिं संपरिवुडाओ' इत्यन्तं सवग्राह्यम् । एतासां नाम न्याह 'तं जहा रूया' इत्यादि, 'तं जहा' तद्यथा
'रूया १, रूयासिया २, सुख्या ३, रूयगावई ४ ।
रूपा १, रूपासिका २, सुरूपा ३, रूपकावती ४ ।
' तहेव जाव तुम्भादिं ण भाइयव्वं तिकट्टु भगाओ तित्थयरस्स चउरंगुलवज्जं णाभिणालं कपंत' तथैव पूर्ववदेव यावद् युष्माभि र्न भेतव्यम् - असम्भाव्यमाने अस्मिन्ने कान्तस्थाने विसदृशजातीया इमाः किमर्थं समुपस्थिता इति शङ्काकुलं चेतो न कार्यम् इति कृत्वा तीर्थङ्कामातरम्प्रति इत्युक्त्वा भगवतः तीर्थङ्करस्य चतुरङ्गुलवजे नाभिनालं कल्पयन्ति, अत्र याव स्पदात् त्रिः कृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कृत्वा करतलपरिगृहीतं दशनखं शिरसाव अपने कूटों में जैसा पहिले सूत्र में कहा गया है उसी प्रकार से भोग भोगने में लीन थी इसके आगे का सब पाठ जैसा पहिले कह आये हैं वैसा ही है पीछे का वह सब पाठ 'देवेहिं देवीहिय सद्धिं संपरिघुडाओ' यहाँ तक का ग्रहण कर कहलेना चाहिये इन दिक्कुमारिकाओं के नाम इस प्रकार से है
'रूपा, रूपासिया, सुरूा रूपगावई' रूपा रूपासिका, सुरूपा, और रूपकावती 'तहेव जाव तुग्भाहिं ण भाइयव्वंति कट्टु भगवओ तिस्थयरस्त चउरंगुलवज्जं णाभिणालं कप्पंति' पहिले की तरह ही यावत् आपको शंका से आकुलित चित नहीं होना चाहिये इस प्रकार कहकर उन्हों ने तीर्थकर प्रभु के नाभिनाल को चार अंगुल छोड कर काट दिया ।
यहां यावत् शब्द से 'त्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कृत्वा तीर्थकरं વન કરવામાં આવ્યું છે તેમ ભેગા ભાગવવામાં તલ્લીન હતી. એના પછીના પાઠ જે प्रभाषे पडेलां हेवा ते प्रमाणे छे. पाछन। ते या 'देवेहि देवीहिय सद्धिं संपरिवुडाओ' ही सुश्री ग्रह भरी सेवा लेहये. ते हिड्डुमारियोना नामो या प्रमाणे छे- 'रूपा, रूपासिया, सुरूपा रूपगाई' ३५, ३पासि, सुइया ने ३५भवती 'तहेव जाव तुभाहिं ण भाइययं त्ति क भगवओ तित्थयरस्स चउरंगुलवज्जं णाभिणालं कप्पंति' पडेलांनी प्रेम ? यावत् तभे शंथी साधुसित थायो नहि આ પ્રમાણે કહીને તેમણે તીર્થંકર પ્રભુના નાભિનાલનાલને ચાર અંશુલ મૂકીને કાપી નાખ્યા सही यावत् शब्दथी 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कृत्वा तीर्थ करं तीर्थंकरमातरं च, वन्दन्ते, नमस्यति, वन्दित्वा नमस्यित्वा' आ पाहे गृहीत थयो छे. 'कप्पेत्ता, वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org