SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५१२ जम्बूद्वीपप्रज्ञप्ति इतिग्राह्यम् । अथ विदिग्ररुचकवासिनीनाम् आगमनावसरः ' तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समरणं विदिसि रुयगवत्थव्वाओ चत्तारि दिसा कुमारी महत्तरियाओ जाव विहरंति' तस्मिन् काले तस्मिन् समये विदि रुचकवास्तव्या:- तस्यैव रुचकपर्व - तस्य शिरसि चतुर्थे योजन सहस्रे चतुसृषु विदिक्षु एकैकं कूटं तत्र वासिन्य इत्यर्थः चतस्त्रो विदिक्कुमारी महत्तरिकाः यावद् विहरन्ति तिष्ठन्ति इमाश्च विद्युत्कुमारी महत्तरिकाः स्थानाङ्गे उक्ताः, अत्र यावत्पदात् 'सएहिं कूटेहिं' इत्यारभ्य 'देवेहिं देवीहिय सद्धिं संपरिवुडाओ' इत्यन्तं सर्वं ग्राह्यम् । एतेषां व्याख्यानम् अस्मिन्नेव वक्षस्कारे प्रथमपूर्वसूत्रे द्रष्टव्यम् । एतासां नामान्याह - 'तं जहा चित्ता य' इत्यादि । 'तं जहा - चित्ताय १, चित्तणगा २, सतेरा ३, य सोदामिणी ४ । चित्रा च १, चित्रकनका २, शतेरा ३, सौदामिनी ४ । तद्यथा तव जाव ण भाइयव्वं तिकट्टु भगवओ तित्थयरस्स तिस्थयरमाउए य चउसु विदिसासु कृत्वा वन्दते, नमस्यति वन्दित्वा नमस्यित्वा' इस पाठका ग्रहण हुआ है । 'ते णं काले ते णं समएणं विदिसि रुभगवत्थवाओ चत्तारि दिसाकुमारी महत्तरिआओ जाव विहरंति-तं जहा -चित्ताय १ चित्तकणगा २, सतेरा ३ य सोदामिणी ४ तहेव जाव ण भाइअव्वं ति कटु भगवओ तित्थयरस्स तित्थयरमाऊए अ च विदिसासु दीविआहस्थगयाओ आगायमाणीओ परिगायमाणीओ चित्ति' उस कालमें और उस समय में रुचक कूटकी चार विदिशाओं में रहनेवाली चार दिशाकुमारी महत्तरिकाएं यावत् भोगों को भोग रही थीं रुचक पर्वत के ऊपर में चार हजार योजन पर चार विदिशाओं में एक २ कूट है ये चार दिशाकुमारी महत्तरिकाएं वहीं पर एक कूट में रहती है इनके नाम इस प्रकार से हैं - चित्रा चित्रकनका, शतेरा, और सौदामिनी यावत् आपको ' असंभाव्यमान इस एकान्तस्थान में विसदृश जाती ये किसलिये आई है इस दसनखं शिरसावर्त मस्तके अंजलिं कृत्वा वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा' मा पाउने संग्रह थयो छे. 'तेणं कालेणं तेणं समएणं विदिसि रुअगवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरिआओ जाव विहरंति तं जहा - चित्ताय १, चित्तकणगा २; सतेरा ३ य, सोदामिणी ५, तद्देव जाव जाव णमाइ अव्वति कट्टु भगवओ तित्थयरस्स तित्थयरमा ऊएअ चउसु विदिसासु दीवि आहत्थगायाओ आगायमाणीओ परिगायमाणीओ चिट्ठति' ते जे भने ते समये रुथ टूटनी थार વિદિશાઓમાં રહેનારી ચાર દિશ કુમારી મહત્તરિકાએ યાવત્ ભેગાભગવવામાં તલ્લીન હતી, તે રુચક પર્યંતની ઉપર ચાર હજાર યોજન ઉપર ચાર વિદિશાઓમાં એક-એક ફૂટ આવેલે છે, એ ચાર દિશાકુમારી મહત્તરિકાએ ત્યાં જ એક ફૂટમાં રહે છે. એમના નામે આ પ્રમાણે हे चित्रा, चित्रम्ना, शतेरा भने सोहामिनी यावत् तभारे અસ શામાન આ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy