________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५९१
अलंबुसा १, मिश्रकेसीर २, पुण्डरीका ३, च वारुणी ४ ।
हासा ५, सर्वप्रभा ६, चैव श्रीः ७, होश्चैव ८ उत्तरतः॥१॥ 'तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाउए य उत्तरेणं चामरहत्थगया भो आगायमाणी परिगायमाणीओ चिटुंति' कूटव्यवस्था तथैव पूर्ववदेव यावद् वन्दित्वा भगवतः तीर्थकरस्य तथंकरमातुश्च उत्तरे-उत्तररुचकागतत्वाज्जिनजनन्योरुत्तरदिग्भागे चामरहस्तगता:-गृहीतहस्तचामराः सत्यः आगायन्त्यः ईषत्स्वरेण गायन्त्यः, परिगायन्त्यः दीर्घस्वरेण गायन्त्यः तिष्ठन्ति, अत्र यावत् पदात् त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसाव मस्तके अञ्जलिं कृत्वा वन्दते नमस्यति पन्दित्वा नमस्यित्वा प्पभा ६ चेव सिरी ७ हिरि ८ चेव उत्तरओ ॥१॥' उस काल में और उस समय में उत्तर दिग्वर्ती रुचक कूटनिवासिनी यावत् आठ दिक्कुमारीकाएं अपने अपने कूटादिकों में भोग भोगने में तल्लीन थी यहां पर सब प्रकरण इस सम्बन्ध में जैसा पहिले कहा है-वैसा यह सब यहां पर कहलेना चाहिये उन उत्तर दिग्वर्ती रुचक कूरवासिनी दिक्कुमारिकाओं के नाम इस प्रकार से है-अलंबुसा, मिश्रकेशी, पुण्डरीका, कारुणी, हासा, सर्वप्रभा, श्री और ही 'तहेव जाव वंदित्ता भगवओ तित्थयरस्स तिल्थयरमाऊए अ. उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिटुंति' कूट व्यवस्था पूर्व के जैसी ही समझना चाहिये यावत् वे वन्दना करके भगवान् तीर्थकर और तीर्थ कर माता के पास उचित स्थान में उत्तरदिशा में खडी हो गई उनके प्रत्येक के हाथ में उस समय चामर थे वहां खडे होकर उन्होंने पहिले तो धीमे स्वर में और बाद में जोर जोर से जन्मोत्सव के मांगलीक गीत गाये यहां पर भी यावत्पद से 'त्रिः कृस्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनवं शिरसावत मस्तके अंजलि ८ चेव उत्तरओ' ॥ १॥ त जे मन त समये उत्तर [६ २४ - निवासिनी યાવત્ આઠ દિકુમારિકાઓ પિત–પિતાના કૂટાદિકમાં ભેગો ભેગવવામાં તલ્લીન હતી. અહીં શેષ બધું પ્રકરણ જે પ્રમાણે પહેલાં કહેવામાં આવ્યું છે તેવું જ બધું સમજી લેવું જોઈએ. તે ઉત્તરદિગ્ગત રુચક ફૂટવાસિની દિકુમારિકાઓના નામે આ પ્રમાણે છે–અલંमुसा, भिशी, युरी४, पाणी, हासा सप्रमा, श्री अनेी. 'तहेव जाव वंदित्ता भगवओ, तित्थयरस्स. तित्थयरमाऊए. अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परि. गायमाणीओ चिति' छूट व्यवस्था पूर्ववत् १ सभापी . यावत् तेमे बहन शन ભગવાન્ તીર્થકર અને તીર્થકરના માતા પાસે ઉચિત સ્થાનમાં ઉત્તર દિશા તરફ ઊભી થઈ ગઈ. તેમાંની દરેકે દરેકના હાથમાં તે સમયે ચામરે હતા. ત્યાં ઊભી થઈને પ્રથમ તે તેમણે ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી જન્મત્સવના માંગલિક ગીત ગાવા al...मी पण यावत् पहथी 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org