________________
५६०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
इमाः कथं समुपस्थिता इत्याशङ्काकुलं चेतो न कार्यमित्यर्थः इतिकृत्वा तीर्थकरमातरम् इत्युक्त्वा यावद्भगवतस्तीर्थङ्करस्य तीर्थकरमातुश्च पाश्चात्यें पश्चिमरुचकागतत्वाज्जिन जनन्योः पश्चिमदिग्भागे तालवृन्तहस्तगताः - तालवृन्तम् तालव्यजनं तद्धस्तगताः उभयोः सेवार्थ - मित्यर्थः आगायन्त्यः- आ ईपत्स्वरेण गायन्त्यः प्रारम्भकाले अल्पस्वरस्यैव गायमा - aara परिगायन्त्य: गीतप्रवृत्तिकालानन्तरं दीर्घस्वरेण गायन्त्यस्ता अष्टौ दिक्कुमारीमहतरिकास्तिष्ठन्ति, अत्र प्रथमयावत्पदात् तयोः त्रिः कृत्वः आदक्षिणप्रदक्षिणं करतलपरिगृहीतं दशनखं शिरसावते मस्तके अञ्जलिं कृत्वा हे तीर्थंकरमातः इति सङ्ग्राह्यम् 'तेणं कालेणं तेणं समएणं उत्तरिल्ल रुयगवस्थव्वाओ जाव विहरंति' तस्मिन् काले तस्मिन समये औत्तराहरुचकवास्तव्याः - उत्तरदिग् भागवर्त्तिरुचकवासिन्यो यावद् विहरन्ति तिष्ठन्ति यावत्पदात् अष्टौ दिक्कुमारीमहत्तरिकाः इतिग्राह्यम् एतासां नामान्याह - 'तं जहा ' तद्यथा - अलंबुसा १, मिस्सकेसी २, पुंडरीया ३, य वारुणी ४ ।
हसा ५, सभा ६, चेव सिरि ७, हिरि ८ चेव उत्तर || १॥
विसदृश जातीयजन ये किसलिये उपस्थित हुई हैं, इस प्रकार की आशंका से आकुलित नहीं होना चाहिये इस प्रकार कहकर वे जहां तीर्थंकर और तीर्थकर माता थी वहाँ पर गई वहां जाकर वे उनके पश्चिम दिग्भाग से आने के कारण पश्चिम दिग्भाग में खडी हो गई उनके प्रत्येक के हाथों में पंखा था वहां पर समुचित स्थान में खडी हुई वे प्रथम धीमे स्वर से और बाद में जोर जोर से जन्मोत्सव के मांगलिक गीत गाने लगी यहां प्रथम यावत् शब्द से 'तयोः त्रिकृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावर्त मस्तके अंजलि. कृत्वा - हे तीर्थकरमातः 'ऐसा पाठ गृहीत हुआ है ।
'ते णं कालंणं ते णं समए णं उत्तरिल्लरु अगवस्थवाओ जाव विहरतितं जहा - अलंबुसा १, मिस्सकेसी २, पुण्डरीआ य ३ वारुणी ४, हासा ५, सव्व
આ સ્થાન ઉપર વિસશ જાતીયજન આ લેકે શા માટે ઉપસ્થિત થયા છે ?' એવી આ શકાથી આકુલિત થવું જોઇએ નહિં. આ પ્રમાણે કહીને તેએ જ્યાં તીર્થંકર અને તીકરના માતા હતાં ત્યાં ગઇ. ત્યાં જઇને તેમણે પશ્ચિમ ટ્વિગ્સાગથી આવવાના કારણે પશ્ચિમ દિગ્બાગ તરફ ઊભી થઈ ગઈ. તેમનામાંથી દરેકે દરેકના હાથમાં પંખાઓ હતા. ત્યાં સમ્મુચિત સ્થાન ઉપર ઊભી થયેલી તે પ્રથમ ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી ४न्मोत्सवना भांगलिक गीती गावा बागी सहीं प्रथम यावत् शब्दथी 'तयोः त्रिकृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावत मस्तके अंजलिं कृत्वा हे तीर्थकरमातः ' येथे पाठ संग्रहीत थयो छे.
'तेणं कालेणं तेणं समएणं उत्तरिल्लरुअगवत्थन्याओ जाव विहरंति तं जहा - अलंबुसा १, भिरखकेसी २, पुण्डरीआ य ३, वारुणी ४, हासा ५, सव्वप्पभा - ६ चैत्र, सिरि ७, हिरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org