SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यावनिवासिनीनामवसवर्णनम् ५८९ तस्मिन् काले तस्मिन् समये पश्चिमरुचकवास्तव्याः पश्चिमदिग्भागवत्ति रुचकवासिन्यः अष्टौ दिक्कुमारीमहत्तरिकाः स्वकैः स्वकैः यावद्विहरन्ति तिष्ठन्ति यावत् पदात् 'सरहिं सरहिं कूडे हि' इत्यारभ्य 'देवेहिं देवीहि य सद्धिं संपरिवुडाओ' इत्यतं सा ग्राह्यम् एतेषां व्याख्यानम् अस्मिन्नेव वक्षस्कारे प्रथमपूर्वसूत्रे द्रष्टव्यम् । एतासां नमान्याह -'तं जहाँ इत्यादि 'तं जहा' तद्यथा इलादेवी १ सुरादेवी २, पुहवो ३ पउमावइ ४ । एगणासा ५, णवमिया ६ भद्दा ७, सीया य अट्ठमा । इलादेवी १ सुरादेवी २ पृथिवी ३ पद्मावती । एकनासा ५, नवमिका ६ भद्रा ७ सीता च अष्टमी ।। 'तहेव जाव तुब्भाहिं ण भाइयव्वं तिकट्टु जाव भगवओ तित्थयरस्स तित्थयरमाऊए य पञ्चत्थिमेणं तालियंटइत्थगयाओ आगायमाणीओ परिगायमाणीश्रो चिटुंति' कूटव्यवस्था तथैव पूर्ववदेव यावद् युष्माभिर्न भेतव्यम् असम्भाव्यमानेऽस्मिन्नेकान्तस्थाने विसदृशजातीयाः दिग्भागवति रुचक कूट वासिनी आठ दिक्कुमारी महत्तरिकाएं अपने अपने कूट आदिकों में यावत् भोगों को भोग रही थी यहां यावत् पद से 'सएहिं सएहिं कूडेहिं' इस पाठ से लेकर 'देवेहिं देवीहि य सद्धिं संपरिवुडाओ' यहां तक का पाठ गृहीत.हुआ है । इनके नाम इस प्रकार से हैं । इलादेवी १ सुरादेवी २ पुहवी ३ पउमावई ४ । 'एगणासा ५, णवमिआ ६ भद्दा ७ सीआ य ८ अट्ठमा' इलादेवी, सुरादेवी, पृथिवी, पद्मावती, एकनासा, नवमिका, भद्रा और आठवीं सीता 'तहेव जाव तुम्भाहिं ण भायिअवंति कटु जाव भगवओ तित्थयरस्स तित्थयरमाऊए य पच्चस्थिमेणं तालि अंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिटुंति' कूटव्यवस्था पूर्व की तरह से ही जाननी चाहिये यावत् आपको 'जहां पर जनका आना संभावित नहीं हो सकता है ऐसे इस स्थान में વાસિની આઠ દિફકમારી મહત્તરિકાએ પિત–પિતાના કૂટ આદિમાં યાવત્ ભાગને ઉપसो ४२२ही ती, मी यावत् ५४थी 'सएहि सरहिं कूडेहि' 240 पाथी भांडीने देवेहि देवीहि य सद्धि सपरिखुडाओ' मडी सुधीन। 43 सहीतये। छे अमना नाम मा प्रभारी छ इलादेवी १, सुरोदेवी २, पुहवी ३, पउमावई ४ । एगणासा ५, णवमिआ ६, भद्दा ७, सीआय ८, अट्टमा १ ॥ auवी १, सुशहेवी, पृथिवी, ५मावती, नासा, नवमी, सामने सीता. 'तहेव जाव तुम्भाहिण भायिअवंति कटु जाव भवओ तित्थयरस्स तित्थयरमाउएय पच्चत्यिमेणं तालिअंटहत्थगयाओ आगायणाणीओ परिगायमाणीओ चिटुंति' एट व्यवस्था અહીં પૂર્વવત જ જાણવી જોઈએ. યાવત્ તમારે “જ્યાં જનાગમન અસંભવિત છે, એવા Jain Education International For Private & Personal Use Only www.jainelibrary.org. ..
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy