SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुधकनिवासिनीनामवसरवर्णनम् .. ५८७ काले तस्मिन् समये दक्षिणरुचकवास्तव्याः--पूर्ववत् रुचकशिरसि दक्षिणदिशि मध्ये सिद्धायतनकूटम् उभयोः पार्श्वयोः चत्वारि २ कूटानि तत्र तत्र चतस्रश्चतस्रो वासिन्य" इत्यर्थः, मिलित्वा अष्टौ दिक्कुमारी महत्तरिकाः तथैव-पूर्वोक्तवदेव यावद् विहरन्ति तिष्टतीत्यर्थः, अत्र यावत् 'सएहिं २ कूटेहि' ३ इत्यारभ्य 'देवेहिं देवीहि य सद्धिं संपरिखुडाओ' इत्यन्तं सर्व सग्राह्यम्, एतेषां सर्वेषां पदानां व्याख्यानं च अस्मिन्नेव वक्षस्कारे प्रथमपूर्वसूत्रे द्रष्टव्यम् । - तं जहा-समाहारा १ सुप्पइण्णा २, मुप्पबुद्धा ३, जसोहरा ४। लच्छिमई ५ सेसबइ ६ वित्तगुत्ता ७ वसुंधरा ८॥१॥ तद्यथा-समाहारा १ सुप्रदत्ता २ सुप्रबुद्धा ३ यशोधरा ४ । - लक्ष्मीवता ५ शेषवती ६, चित्रगुप्ता ७, वसुन्धरा ८ ॥१॥ "तहेव जाव तुब्भाहिं न भाइयवं तिकटु जाव भगवओ तित्थयरस्स तिस्थयरमाऊए य दाहिणेणं भिंगार हत्यगया ो आगायमाणीओ परिगायमाणीओ चिटुंति' तथैवं पूर्ववदेव यावद् युष्मामि ने भेतव्यमिति कृत्वा तीर्थकरमातरं सावधानीकृत्य, भगवतस्तीर्थंकरस्य एणं' उस काल में और उस समय में 'दाहिण रुअगवत्थधाओ अट्ट दिसाकुमारी महत्तरियाओ तहेव जाव विहरंति' दक्षिण दिग्भागवर्ति रुचर कूट वासिनी आठ दिक्कुमारी महत्तरिकाएं अपने अपने कूटों में जैसा कि प्रथम सूत्र में कहा जा चुका है यावत् भोगों को भोग रही थीं। यहां पर इसके बाद का सब कथन जैसा पहिले कहा गया है वैसा ही है उन आठ दक्षिणरुचकस्थ दिक्कुमारिकाओं के नाम इस प्रकार से हैं-'समाहारा १ सुप्पाहण्णा २, "सुप्पबुद्धा ३, जसोहरा ४ । लच्छिमई ५, सेसवई ६ चित्तगुत्ता, ७ वसुंधरा ८॥ समाहारा १, सुप्रदत्ता २, सुप्रबुद्धा ३, यशोधरा ४, लक्ष्मीवी ५. शेषवती ६, चित्रगुप्ता ७ और वसुन्धरा ८ यहां पर और बाकी का कथन-जैसे आसन का कंपायमान होना उसे देखकर अवधि के प्रयोग से इसका कारण जानना દક્ષિણ ચકસ્થ દિકુમારિકાઓની વક્તવ્યતા 'तेणं कालेण तेण समएणं' ते मा भने ते समयमा दाहिणरुअगवत्थव्बाओ अट्ट दिसाकुमारीमहत्तरियाओ तहेव जाव विहरंति' दक्षिणपति 34 डूट वासिनी આઠ દિકકુમારિ મહરિકાએ પિત–પિતાનામાં જે પ્રમાણે પ્રથમ સૂત્રમાં સ્પષ્ટ કરવામાં આવ્યું છે–યાવત્ ભેગનો ઉપગ કરતી હતી. અહીં તે પછીનું બધું કથન જે પ્રમાણે પહેલાં સ્પષ્ટ કરવામાં આવ્યું છે, તેવું જ છે. તે આઠ દક્ષિણ રુચકસ્થ દિકુમારિકાઓના नामा मा प्रमाणे ठे-'समाहारा १, सुप्पइण्णा २, सुप्पवुद्धा ३, जसोहरा ४ । लच्छिमई ५, सेसवई ६, चित्तगुत्ता ७, वसुंधरा-८ ॥ समाह।-१, सुमहत्ता २, सुप्रसुद्धा 3, यशाय। ४, भीती ५, शेषवती , ચિત્રગુપ્તા ૭ અને વસુંધરા-૮. અહીં શેષ બધું કપને-જેમકે આસન કંપિત થવું, તેને જોઈને અવધિના પ્રયોગથી એનું કારણ જાણવું, વગેરે બધું કથને જે પ્રમાણે પ્રથમસૂત્રમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy