________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५८५ सद्यथा-नन्दोत्तरा १, च समुच्चये, नन्दा २, आनन्दा ३, नन्दिवर्द्धना ४ ।
विजया च ५, वैजयन्ती ६, जयन्ती ७, अपराजिता ८॥ इत्येताः नामतः कथिताः 'सेसं तंचेव जाव तुब्भाहिं ण भाइयव्वं तिकटु 'भगवओ तिस्थयरस्स तित्थयरमायाए य' शेषम् आसनप्रकम्पावधिप्रयोगभगवदर्शनपरस्पराहान स्वस्वाभियोगिककृतयानविमानविकुर्वणादिकं तथैव यावद् युष्माभि ने भेतव्यम् इति कृत्वा इत्युक्त्वा भगवतस्तीर्थङ्करस्य तीर्थङ्करमातुश्च 'पुरत्थिमेणं आयंसहस्थगयाओ आगायमाणीओ परिगायमाणीभी चिटुंति' पौरस्त्येन-पूर्वरुचकसमागतत्वात् पूर्वतः, आदर्शहस्तगताः-हस्तगत दिक्कुमारिकाओं के नाम इस प्रकार से है ‘णं दुत्तराय १, गंदा २, आणंदा ३, णादिवद्धणा ४, विजया य ५, वैजयंती ६, जयंती ७, अपराजिया ८' नन्दोत्तरा, नन्दा, आनन्दा, नन्दिवर्धना, विजया, वैजयन्ती, और अपराजिता 'सेसं तंचेव तुब्भाहिं ण भाइयव्वं ति कटु भगवओ तित्थयरस्स तित्थयरमायाए य पुरस्थिमेणं आयंसहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिटुंति' यहां पर बाकी का कथन-जैसे आसन का कम्पायमान होना, उसे देखकर अवधिज्ञान से इसका कारण जानना अर्थात् भगवान का जन्म हो गया है ऐसा अवधिज्ञान द्वारा जानना, फिर आपस में बुलाकर मंत्रणा करना, अपने अपने आभियोगिक देवों को बुलाना, उन्हें यान विमान तैयार करने की आज्ञा देना, इत्यादि सब कथन जैसा प्रथम सूत्र में किया गया है वैसा ही वह सब यहां पर समझलेना चाहिये और वह सब कथन यावत् आपको भयभीत नहीं होना चाहिये यहां तक का यहां ग्रहण करलेना चाहिये इस प्रकार कहकर वे सबकी सब पूर्व दिग्भागवर्ती रुचक कूट वासिनी ८ दिक्कुमारियां भगवान् तीर्थकर और तीर्थकर माता के पास-समुचित स्थान पर-हाथ में दर्पण लिये हुए खडी हो गई णंदा २, आणंदा ३, णदिवद्धणा ४, विजया य ५: वेजयंति, ६, जयंती ७, अपराजिया ८' नहोत्तरा, नन्हा, मानन्ही, नविना, विया, वैश्यन्ती, यन्ती मन अ५२irau. 'सेसं तं चेव तुब्भाहिं ण भाइयव्वं तिकटूटु भगवओ तित्थयरस्स तित्थयरमायाए य पुरत्थिमेणं आयंसहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति' मही शेष ४यन रे આસન કંપિત થવું, તે જોઈને અવધિજ્ઞાનથી તેનું કારણ જાણવું. એટલે કે ભગવાનને જન્મ થઈ ગયે છે, એવું અવધિજ્ઞાન વડે જાણવું, પછી એક-બીજાને બોલાવીને, એક સ્થાને એકત્ર થઈને સલાહ કરવી, પિત–પિતાના આભિગિક દેવને બેલાવવા, તે તેને યાન-વિમાન તૈયાર કરવાની આજ્ઞા આપવી વગેરે બધું કથન જેમ પ્રથમ સૂત્રમાં સ્પષ્ટ કરવામાં આવેલું છે, તેવું જ બધું કથન યાવત્ આપશ્રી ભયભીત થાઓ નહિ, અહીં સુધી ગ્રહણ કરી લેવું જોઈએ. આ પ્રમાણે કહીને તેઓ સર્વે પૂર્વ દિગ્ગાવતી રુચક ફૂટ વાસિની આઠ દિકુમારિકાઓ ભગવાન તીર્થકર અને તીર્થકરના માતુશ્રી પાસે જઈને - ज० ७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org