________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रक्षिपन्ति, प्रक्षिप्य अग्निमुज्ज्वालयन्ति उज्ज्वाल्य समिधकाष्ठानि प्रक्षिपन्ति प्रक्षिप्य अग्निहोमं कुर्वन्ति कृत्वा भूतिकर्म कुर्वन्ति, कृत्वा रक्षापोट्टलिका बघ्नन्ति बद्ध्या नानामणिरत्नभक्तिचित्रौ द्विविधौ पाषाणवृत्तको गृहन्ति गृहीत्वा भगवतः तीर्थकरस्य कर्णमूले टिट्टयावेंति भवतु भगवान् पर्वतायुः। ततः खलु ताः रुचामध्यवास्तव्याः चतस्रो दिक्कुमारी महत्तरिकाः भगवन्तं तीर्थङ्करं करतलपुटेन दीर्थङ्करमाटरं च बाहाभिर्गहन्ति गृहीत्वा यत्रैव भगवतः तीर्थकरस्य जन्मभवनं तत्रैव उपागच्छन्ति, उपागत्य तीर्थकरमातरं शय्यायां निषादयन्ति, निषाद्य भगवन्तं तीर्थकरं मातुः पावें स्थापयन्ति, स्थापयित्वा आगायन्त्यः परिगायन्त्यः तिष्ठन्तीति ॥३॥
__टीका-'तेण कालेणं' इत्यादि 'तेणं कालेणं, तेणं समएणं पुरथिमस्यगरत्थवाओ अट्ठ दिसाकुमारीप हत्तरियाओ सएहि सएहिं कूडे हिं जाव विहरंति' तस्मिन् काले तस्मिन् समये अस्यार्थः अव्य हितपूर्वसूत्र द्रष्टव्यः पौरस्त्यरुचकवास्तव्या:--पूर्वदिग्रभागवर्ति रुचककूट. निवासिन्यः अष्टौ दिक्कुमारीमहत्तरिकाः 'सएहि सएहिं कूडे हिं तहेब जाव विहरंति' स्वकैः स्वकैः कूटैः अत्र सप्तम्यर्थे तृतीया स्वकेषु स्वकेषु इत्यर्थः तथैव पूर्वसूत्रवदेव यावद् विहरन्ति अत्र यावत् पदात् 'सएहिं सएहिं भवणेहिं' इत्यारभ्य 'देवेहिं देवीहिय सद्धिं संपरिबुडाओ' इत्यन्तं सर्व संग्राह्यम् एतेषां व्याख्यानं च अस्मिन्नेव वक्षस्कारे प्रथमपूर्वसूत्रे दष्टव्यम् आसां दिक्कुमारीणां नामान्याह-'तं जहा' इत्यादि-तं जहा
णंदुत्तराय १, पंदा २. आणंदा ३, मंदिवद्धणा ४ ।
विजया य ५, वेजयंती ६, जयंती ७, अपराजिया ८ ॥१॥ 'तेणं कालेणं तेणं समएणं पुरथिम रुयगवत्थव्वाओ' इत्यादि ।
टीकार्थ-उस काल में और उस समय में 'पुरथिमरुयगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरियाओ' पूर्व दिग्भागवति रुचक कूट वासिनी आठ दिक्कुमारी महत्तरिकाएं 'सएहि२ कूडेहिं तहेव जाव विहरंति' अपने २ कूटों में उसी तरह यावत् भोगों को भोग रही थी यहां यावत्पद से 'सएहिं सएहिं भवणेहिं' यहां से लेकर 'देवेहिं देवीहि य सद्धिं संपरिचुडाओ' यहां तक का पाठ गृहीत हुआ है इस पाठ का अर्थ प्रथम सूत्र की व्याख्या में लिख दिया गया है 'तं जहा' इन
तेणं कालेणं तेणे समएणं पुरथिमरुपगवत्थव्याओ' इत्यादि तेणे सने ते समये 'पुरथिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारिमहत्तरियाओ' पूर्व हिमायति रुय४ फूट पसिनी 13 भारी भत्तरिम 'सएहिर कूडेसिं तहेव जाव विहरांति' पोत पोताना डूटोमा ते प्रमाणे ॥ यावत् मागासागकी २४ी ती, सही यावत् ५४थी 'सएहिं सएहिं भवरोहिं' महीथी भांजर देवेहि देवीहि य सद्धिं संपरिखुडाओ' સુધીને પાઠ સંગૃહીત થયો છે. આ પાઠને અર્થ પ્રથમ સૂત્રની વ્યાખ્યામાં સ્પષ્ટ કરवामां माया छ. 'तं जहा' ते हिमा२४ागाना नामी प्रमाणे छे–‘णंदुत्तराय-१,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org