SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ - ૧૮૨ अम्बूद्वीपप्रज्ञप्तिसूत्र तुट्टा जाव विणएणं वयणं पडिच्छंति पडिच्छित्ता खिप्पामेव चुल्लहिमवंताओ वासहरपव्वयाओ सरसाइं गोसीसचंदणकट्ठाइं साहरंति, तएणं ताओ मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ सरगं करेंति करित्ता अरणिं घडेति अरणिं घडित्ता सरएणं अरणिं महिंति महित्ता अग्गि पाडेंति पाडित्ता अग्गि संधुक्खंति, संधुखित्ता गोतीस चंदणकटे पक्खिवंति पक्खिवित्ता अग्निहोमं करेंति, करित्ता भूतिकम्म कति करिता रक्खापोट्टलियं बंधंति बंधित्ता णाणामणिरयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्रियाविति, भवउ भगवं पचयाउए २। तएणं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति, गिमिहत्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति, उवागच्छित्ता तित्थयरमायरं सयणि जंसि णिसीयाविति, णिसीयावित्ता भगवं तित्थयरं माउए पासे ठवेंति ठवित्ता आगायमाणीओ परिगायमाणीओ चिटुंतीति ॥सू०३॥ छाया-तस्मिन्काले तस्मिन् समये पौरस्त्य रुचकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः स्वकैः स्वकैः कूटैः तथैव यावद् विहरन्ति, तद्यथा नन्दोत्तरा च १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४ । विजया च ५ वैजयन्ती ६ जयन्ती ७ अपराजिता ८॥१॥ शेषं तदेव यावद युष्माभिन भेतव्यम् इति कृत्वा भगवतस्तीर्थ करस्थ तीर्थङ्करमातुश्च आदर्शहस्तगताः आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति । तस्मिन्काले तस्मिन् समये दाक्षिणात्यरुचकवास्तव्या अष्टौ दिक्कमारीमहत्तरिकाः तथैव यावद् विहरन्ति तद्यथा-समाहारा १, सुप्रदक्षा २, सुप्रबुद्धा ३, यशोधरा ४ । लक्ष्मीवती ५, शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८॥१॥ तयैव युष्माभिने भेतव्यम इति कृत्वा भगवतस्तीर्थकरस्य दक्षिणेन भृङ्गारहस्तगताः आगायन्त्यः परिगायन्त्यः तिष्ठन्ति । तस्मिन्काले तस्मिन् समये पाश्चात्यरुचक वास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः स्वः स्वकैः यावद विहरन्ति, तद्यथा-इलादेवी १, सुरा देवी २, पृथिवी ३, पद्मावती ४ । एकनासा ६ नवमिका ६, भद्रा ७, सीता च अष्टमी ८ ॥१॥ तथैव यावद् युष्मभि ने भेतव्यमिति कृत्वा यावद् भगवतस्तीर्थंकरस्य तीर्थङ्करमातुश्च पाश्चात्येन तालवृन्तहस्तगताः आगायन्त्यः परिगायन्त्यः तिष्ठन्ति । तस्मिन्काले तस्मिन् समये उदीची रुचकवास्तव्याः यावद विहरन्ति, तद्यथा-अलंबुसा १, मिश्रकेशी २, पुण्डरीका च ३, वारुणी ४ । हासा ५, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy