SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सु. ३ पौरस्त्यरुच कनियासि मीनार ८ स. १६६म ५८१ वियरगे णाभि णिहणंति णिहगिता रयणाण य वइराण य पुरेति पुरित्ता हरियालियाए पेढं बध्नति बधिनत्ता तिदिसिं तओ कयलोहरए विउ वंति, तएणं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तो चाउस्सालए विउर्वति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए सीहासणं विउव्वंति, तेलि णं सोहासणाणं अयमेवारूवे वण्णावासे पण्णत्ते सत्बो वण्णगो भाणियो। तए णं ताओ रुयगमज्झवत्थनाओ चत्तारि दिसाकुमारीओ महत्तरीओ जेणेव भगवं तित्ययरे तित्थयरमाया य तेणेव उकागच्छति उवागच्छित्ता भगवं तित्थयरं करयल संयुडेणं गिण्हति तित्थयरमायरं च बाहाहिं गिण्हंति, गिव्हित्ता जेणेव दाहिणिले कयलीहरए जेणेव चाउसालाए जेणेव सीहासणे तेणे उआगच्छंत उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति, णिसीयावेत्ता सयपागसहस्लपागेहिं तिल्लेहि अभंगति, अब्भंगित्ता सुरभिणा गंधवट्टएणं उठवटेंति, उठवट्टित्ता भगवं तित्थयरं करयलपुडेण तित्थयरमायरं च बाहासु गिण्हति गिण्हित्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता भगवं तिथप तिवयरमायरं च सोहासणे णिसीयाति णिसीयावेत्ता तिहिं उदएहिं भजविति, तं जहा-धोदएणं१, पुष्कोदएण२, सुद्धोदएणं३, मजाविता सव्वालंकारविभूलियं करेति करित्ता भगवं तित्थयां करयलयुडे तित्थयमायरं च बाहाहिं गिम्हति गिण्हित्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छति, उवान्छित्ता भगवं तित्थयरं तित्थयरलायरं च सीहासणे णिसी. याति णिसीयाक्त्तिा आभियोगे देवे सदार्जिति सदाविना एवं वासीखिप्पामेव भो देवाणुपिया ! चुल्लाहमवंताओ वासहरमव्ययाओ गोसी. सचंदणकट्ठाई साहरह । तएणं हे आभियोगा देवा ताहि स्यगमज्झ वत्थव्वाहि चउहिं दिसाकुमारी महत्तरियाहिं एवं वुत्ता समाणा हट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy