SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. २ ऊर्ध्व लोकव ( सिनीनामवसरवर्णनम् ५७५ सिञ्चेत्, एवमेव अमुना प्रकारेणैव एता अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारी महत्तरिकाः अभ्रवालकान् मेघान् विकुर्व्य पतणतणायन्ति अत्यन्तं गर्जन्तीत्यर्थः, गर्जित्वा क्षिप्रमेव 'पविज्जायंति' प्रकर्षेण विद्युतं कुर्वन्ति कृत्वा भगवतस्तीर्थङ्करस्य जन्मभवनस्य सर्वत: समन्तात् योजनपरिमण्डलम् अत्र नैरन्तर्ये द्वितीया, निरन्तरं योजनपरिमण्डलक्षेत्रे इत्यर्थः, 'णिच्चोअगं नाइमट्टियं' नात्युदकं नातिमृत्तिकं यथा स्यात् तथा प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेग उत्कर्षेणेतिभावः, तथा प्रविरलप्रस्पृष्टम् प्रविरलानि सान्तराणि घनभावे कर्दमसंभवात् प्रस्पृष्टानि प्रकर्षयुक्तः नि स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासंभवात् यस्मिन् वर्षे तत्तथाभूतम्, अतएव रजोरेणु विनाशनम् - रजसा श्लक्ष्ण रेणुपुद्गलानां रेणुनाञ्च स्थूलतम तत् पुद्गलानां विनाशनं विनाशकम्, दिव्यम्-अतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति वर्षा च 'तं निहयरयं णहरयं भहरणं पसंतरयं उवसंतरयं करेंति' तत् योजनपरिमण्डलं क्षेत्रं निहतरजः कुर्वन्तीति योगः निहतं भूय उत्थानाभावेन मन्दीकृतं रजो यत्र वर्षे तत्तथाभूतम्, तथा भ्रष्टरजः भ्रष्टं वातोद्धूततया योजनमात्रात् दूरतः क्षिप्तं रजो यत्र तत्तथाभूतम् अतएव प्रशान्त रजः - प्रशान्तं सर्वथाऽविद्यमानमिव रजो यत्र तत्तथाभूतम्, अस्यैव आत्यन्तिकताख्यापनार्थमाह-उपशान्तरजः उपशान्तं रजो यत्र तत्तथाभूतम् 'करिता ' कृत्वा 'खियामेव पज्जुवसमंति' क्षिप्रमेव शीघ्रातिशीघ्रामेव प्रत्युपशाम्यन्ति गन्धोदकवर्षणान्निवर्त्तते इत्यर्थः । , को लेकर राजाङ्गण को, यावत् उद्यान को सब ओर से अच्छी तरह से सींचता है उसी तरह से इन्हों ने उर्ध्वलोकवास्तव्य आठ दिक्कुमारिकाओं ने भी अभ्र में वालिकों की विकुर्वणा कर के पहिले तो जोर जोर से गर्जना की और फिर बिजलियों को चमकाया बाद में भगवान् तीर्थंकर के जन्म भवन की चारों ओर की १-१ - योजन परिमित भूमि में इस तरह से वर्षा की कि जिस से यहां की धूलि जम जावे - पुनः उसका उत्थान होने न पावे या वह यहां से उड़कर दूसरी जगह चली जावे, यहाँ वह रहने न पावे जिससे देखनेवालों को ऐसा प्रतीत हो कि मानों यह धूलि है ही नहीं इस प्रकार से छोटी बूदों के रूप में वे वहां बरसी - 'करिता खिप्पामेव पच्चुवसमंति' वरस कर फिर वे शीघ्र ही ચેામેરથી સારી રીતે અભિસિંચિત કરે છે, તે પ્રમાણે જ તેમણે-ઉલાક વાસ્તવ્ય આ દિકુમારિકાએએ-પણ આકાશમાં વાઈલિકાઓની વિકણા કરીને પહેલાં તે જોર-જોરથી ગર્જના કરી અને પછી વિદ્યુત ચમકાવડાવી. ત્યાર ખાદ ભગવાન્ તીથંકરના જન્મ ભવનની ચેામેર એક-એક ચેાજન પરિમિત ભૂમિમાં આ પ્રમાણે વર્ષોકરી કે જેથી ત્યાંની માર્ટી જામી જાય. ફીર્થી તે માર્ટીનું ઉત્થાન થાય નઠુિં, અથવા તે માટી ત્યાંથી ઉડીને ખીજા સ્યાને જતી રહે નહિ. અથવા તે માટે ત્યાં હાય જ નહિ, જેથી જોનારાઓને આ પ્રમાણે પ્રતીતિ થાય કે જાણે મટી છે જ કે, આ પ્રમાણે નાના ભૂદાનારૂપમાં અથવા જેનાથી For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy